SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माझवपेङ्गलम्। सारिजात,..मः मो जः मतता गुरुय विरतिः सूर्येरथाश्वर्भवेत्, नागानामधिपेन तबिगदिनं शाईसविक्रीडितम् । एतत्याचतकाव्यनिर्मितिविधौ संकीर्णते शाटकं, विच्छेदः कचिदस्य सप्तदिनन्यस्तोऽपि संबध्यते ॥ (E). ... १८६ । उदाहरति । यद्वौताअनशोषखोचनयुगं सम्बाखकायं मुखं हस्ताकष्टकिएकपल्लवचयेषूर्णनि भागमाः। यदेकं पिक याचवं निवसितं तत् खानकेलिस्थिता श्रानौता इयमहुतेकजननी योगीश्वरेणात्मना ॥ ददं कर्पूरमचर्या भैरवानन्दयोगिमन्त्राचष्टनायिकावर्मन। (C). १८८ । गाईखविक्रौडितमुदाहरति, जमिति । जं धोअंजल सोश खोचण जुत्रं- यस्मात् धौतांजनखोखोचनयुगं धौतमंजन यस्य तादृशं खोचनयुगं यस्मिंस्तत्तादृशमित्यर्थः लंबालगंसंबालकायं संबान्यलकान्यो यस्य तत्तादृशं मुहं- मुखमित्यर्थः तथा जं-यतः हत्यालंबित्र केस पल्लव चए-इस्तावितकेयपक्षवषये बिंदुणे-विंदवो घोणंति- पूर्णति परितो धमतौति यावत् । तथा - यस्मात् एवं मित्रच णिवमि- एक सिचयाध निवमितं पहाणकेलिहिया तं-तस्मान हेतोः वानकेलिस्थिता अझझदेश जपण-अड्डतैकजननी अाचर्यमुख्योत्पत्तिभूमिरिति यावत् दूर-दूर्य कर्पूरमबरौ अमुना जोईसरेण-योगीवरेण कापालिकभैरवानंदेन बाणैदा-त्रानौता ॥ यतो नेपयोरंजनं धौतं विंदवश्व केसपा[शाच्योतंति एकमेव च वस्त्रं तं, ततः खानकेविस्थेयमानौतेत्यर्थः। भैरवानंदाकष्टो कर्पूरमञ्चरौं For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy