SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वर्णवृत्तम् । Acharya Shri Kailassagarsuri Gyanmandir जहा, झणक्झणिच' णेउरं' रणरणंत कांची गुणं सहास मुह पंकअं अगुरु धूम धूपुज्जलं । जलंत मणि दौबिश्रं' मण केलि लौलासरं णिसामुह' मणोहरं जुइ मंदिरं राजते ५११ For Private and Personal Use Only ॥ १७७° ॥ पृथ्वौ । १७० । उदाहरति । झण्झति नूपुरं रणरणत्काञ्चीगुणं महासमुखपङ्कजम् अगरुधूमधूपोज्ज्वलं । ज्वलन्नमणिदीपकं मदनकेलिलौलासरः निशामुखमनोहरं युवतिमन्दिरं राजते ॥ श्रगुरुधूम एव धूप, महासं मुखपङ्कजं यच श्रतएव कौलासरः । (C). १७७ । पृथ्वीमुदाहरति, झणझझणि इति । झणझझपिव पोरं – [झण]झणित नूपुरं झणझणेति रवं कुर्वनूपुराख्यं भूषणं यस्य तत्तादृशमित्यर्थः, रणरणंत कांचौ गुणं - अतिगंभौर शब्दायमान: काञ्चीगुणो यस्य तदित्यर्थः, महास मुह पंक – महासं मुखमेव पङ्कजं यस्य तत्तादृग्विधमित्यर्थः, श्रगुरु धूम धूपुज्जलं - श्रगुरुधूमधूपोज्ज्वलं । जलंत मणि दीव - ज्वलन्मणिदौपकं ज्वलद्देदीप्यमानं भूषणमणिरेव दौपकं यत्र तादृशमित्यर्थः, मश्रण । १०० । १ भलभषिच (B), भाषमाणिच्च (C), भाणभाषिष्य (F). २ भूषण Dropt in (B). दीपं (A), ३ कंची (A ). (A, B & C). दोष (B & C ). ( मध्यण कल कोटा सरं (A), मरण कोल कौसा (B), मध्यण कोलि कौला सरं (C). • Dropt in (B), पिसामुख (C). C & F). ९ रेवद (A), रेह‍ ( B & C ). १० १०३ (A ). जुबर (B
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy