SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१० प्राकृतपैङ्गलम् । ___ १०६ । श्रथ सप्तदशाक्षरचरणस्य वृत्तस्य विमप्तत्युत्तरैकविंशत्महस्रोत्तर कलशं १३१०७२ भेदा भवंति, तत्र पंचाशदधिकमतमताधिकष[अष्टात्रिंशत्सहस्रतमं [३८७५०] भेदं पृथ्वौनामकं कृतं लक्षपति, पोहरेति । यत्र मुह-मुखे श्रादाविति यावत् पत्रोहर - पयोधरः मध्यगुरुर्जगण इति यावत् ठिा - स्थितः, तहतथाच एक - एकः हत्थ - हस्तो गुतः संगणइत्यर्थः दिशादत्तः, पुणो वि - पुनरपि तह मंठिा - तथा संस्थितौ पुनरपि म[ग]ण-सगणौ कर्त्तव्याक्त्यिर्थः, तह-तथाच गंध- गंधः लघुः मज्जा किश्रा- मज्जीकृतः। उणो - पुनः बस्ला जुत्रा बिमल सद्द हारा- वलययुगविमलशब्दहाराः वलयो गुरुस्तवयं शब्दोलघुः हारो गुरुरेते इत्यर्थः पलंति - पतंति, चउग्गल-चतरग्राश्च बीमत्रा - विंशतिर्मात्रा इति श्रेषः पतंतौति पूर्वणान्चयः, तत् पुहवि णाम छंदो - पृथ्वीमामच्छंदः मुणे-ज्ञायताम् ॥ पत्र मात्राकथनं पादपूरणार्थमेव, जगण-सगण-जगण-मगण-यगण-लघुगुरूरचितं पृथ्वौच्छंद इति निष्कृष्टोऽर्थः । 151, ।। 5, 151, | 5, 155, IS. (E). १०६ । पथ सप्तदशाक्षरात्यष्टौ ॥ पत्रो इति । पयोधरो मुखे स्थितस्तथा हस्त एको देयः पुनरपि तथा मंस्थितस्ततश्च गंधः मजौरतः । पतनि वलययुगं विमलं शब्दहारौ पुनश्चतरधिकविंशतिः पृथ्वीनामच्छंदी जानीहि ॥ पयोधरो जगणः, इस्तः संगणः, पुनरपि जगण-मगणौ कायौँ इत्यर्थः । गंधो नघः, बखयो गुरुः, शब्दो लघुः, हारो गुरुः । (G). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy