SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१२ प्राकृतपैङ्गलम् । [The following form of versification- मालाधरनामकं तं, is not given in MS. (E).- Ed.] पढम दिन बिप्पा तह भूबई थप्पिा चरण गण तौथो तहबि भूबई दौत्रो। चमरजुश्र अग्गला बिमल गंध हारुज्जला भणई फणि से हरा' मुणहु छंद मालाहरा ॥१७८ ॥ केलि लोलासरं-मदनकेलिलौलासरः णिमामुह मोहरं-मंध्याप्रादुर्भावातिरमणीयमित्यर्थः, जुत्रा मंदिरं-तरुणिलक्षणं मंदिरं राजते शोभते ॥ पृथ्वी निवृत्ता । (E). १७७ । यथा । झणझणितनूपुरं रणरणकांचौगुणं महासमुखपंकजम् अगुरुधूमधूपोज्चलं । ज्वलन्मणिदौपितं मदनकेलिलौलामरो निशासु मनोहरं युवतिमंदिरं राजते ॥ (G). १७८ । प्रथमं दौयतां विप्रस्तथाच भूपतिः स्थाप्यतां चरणगणस्ततीयः तथाच भूपतिहीयते । चामरयुगायं विमलगन्धहारोज्वलं भणति फणिशेखरो ज्ञायतां मालाधरं ॥ (C). १७८ । पढेति ॥ प्रथमो देयो विप्रस्ततश्च भूपतिः स्थापितः चरणगणस्तृतौयस्ततश्च भूपतिर्दृत्तः । चमरयुगाय्यं विमलगंधं हारोज्वलं भणति फणिशेखरो जायतां छंदो मालाधरां ॥ विप्र चतुर्लघुः, भूपतिर्जगणः, चरणो भगणः, चमरो गुरुः, गंधो लघुः, .हारो गुरुः । (G). १०८।१ महवि (B & C). "पण (F). " सारचा (A). २ तह (F). १ चरम (C & F). मुणह छन्द (C). . १७४ (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy