SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir মানৗষ । [बि] लहु णामाई। णिअपित्र परमउ सुपिचर बिल्लहु ति समास कइदिट्ट । अह चउमत्तहणाम फणिरात्रो पइगणं भण॥२२॥ गाह। सुरअण गुरुजुअलं कमसमाणेण रसिप रसणग्गा । मणहरण सुमइलंबित्र लहलहितासु" बसेण ॥ २३ ॥ गाहा। २२ । निजप्रियः परमकसुप्रियो दिलघोरिति समामतः कविदृष्टम् । अथ चतुर्मात्रिकनाम फणिराजः प्रतिगणं भणति । पूर्व चतुष्कलस्य प्रत्येकैकं नामोक्रमिदानीमन्यान्यपि नामानि कच्यन्ते इति । (c). २२ । अथ लघुदयरूपस्य गणस्य नामान्याह । णित्रपौति ॥ निजप्रियः परमः सुप्रियो दिलघोरिति ममासगतः कथितानि । अथ चतुष्कलस्य गणस्य प्रतिसंज्ञं नामान्याह ॥ अह ॥ अथ चतुत्रिस्य नामानि फणिराजः प्रतिगणं भणति ॥ २२ ॥ (G). २१-११। १ पह दुकसानां नामार । (B). . परम (F). ३ सपिए (A, B & C). "विड (B, C & F). ५ लिणामं (B & C), ति (F). १ समास (B & C). . कादि (B), कहिचं (F). ८ फणिराध (F). (पहर (A). १० सुरचन (A & D), खरचलचा (F). ११ रससम् (D & F). १२ सा. सहि (D), लहसहिचाउ (E'). १९ मास (B & D), नास (C). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy