________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रावृत्तम् ।
अह दुकलाणं णामाइँ ।'
णेउर रसणाभरणं
चामर फणिमुद्ध' करण कुंडलचं ।
बंक माणस* बलश्रं
हाराबलि एह गुरुस्स ॥ २१ ॥ गाहा ।
रह
नारो श्रह - श्रथ कुलभामिनी इति नामानि चिलघुगणम्य कविवर: पिंगलः कथयति || १८ | (E).
Hereafter there is a leaf missing in MS. (E), and nine slokas (21-30) and a half are lost. — Ed.
२० । त्रिलघोस्तृतौयभेदस्य नामान्याह || भाबा || भाव-रसnisa - नारी: जानीत भामिनौं । चिलघुकस्य कविवर इति नामानि पिंगलः कथयति ॥ (G).
२१ । श्रथ द्विकलम्य नामानि । द्विकले प्रथममेकगुरुरिति, तस्यैतानि नामानि जानोहोति शेषः । नूपुरं रमनाभरणं चामरं फणौ अन्धः कनककुण्डलकं । वक्रं मानसं वलयं हारावलिः श्रनेन गुरुकस्य ॥ (C).
२१ | नूपुरं रमनाभरणं चामरं फणी मुग्धं कनकं कुंडलं । वक्रो मानसं वलयं हारावलिः श्रनेन गुरुकस्य ॥ एवं प्रकारेण द्विकलरूपस्य गुरोर्नामानि भवतीत्यर्थः ॥ २१ ॥ (G).
For Private and Personal Use Only
२१ । १ विकलानां नामानि । ( A & D), दुकलाणं यामाइ । (C). १ चामरं (B & D), चमरं (C). ३ फणि अन्य (C). ४ दण्डलयं (C). ५. माणस ( B, C & D). ( शेण ( B & D), अणेण (C & F' ).