SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रावृत्तम् । अह दुकलाणं णामाइँ ।' णेउर रसणाभरणं चामर फणिमुद्ध' करण कुंडलचं । बंक माणस* बलश्रं हाराबलि एह गुरुस्स ॥ २१ ॥ गाहा । रह नारो श्रह - श्रथ कुलभामिनी इति नामानि चिलघुगणम्य कविवर: पिंगलः कथयति || १८ | (E). Hereafter there is a leaf missing in MS. (E), and nine slokas (21-30) and a half are lost. — Ed. २० । त्रिलघोस्तृतौयभेदस्य नामान्याह || भाबा || भाव-रसnisa - नारी: जानीत भामिनौं । चिलघुकस्य कविवर इति नामानि पिंगलः कथयति ॥ (G). २१ । श्रथ द्विकलम्य नामानि । द्विकले प्रथममेकगुरुरिति, तस्यैतानि नामानि जानोहोति शेषः । नूपुरं रमनाभरणं चामरं फणौ अन्धः कनककुण्डलकं । वक्रं मानसं वलयं हारावलिः श्रनेन गुरुकस्य ॥ (C). २१ | नूपुरं रमनाभरणं चामरं फणी मुग्धं कनकं कुंडलं । वक्रो मानसं वलयं हारावलिः श्रनेन गुरुकस्य ॥ एवं प्रकारेण द्विकलरूपस्य गुरोर्नामानि भवतीत्यर्थः ॥ २१ ॥ (G). For Private and Personal Use Only २१ । १ विकलानां नामानि । ( A & D), दुकलाणं यामाइ । (C). १ चामरं (B & D), चमरं (C). ३ फणि अन्य (C). ४ दण्डलयं (C). ५. माणस ( B, C & D). ( शेण ( B & D), अणेण (C & F' ).
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy