SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रायत्तम् । अह अंतगुरु णामाई। कर पाणि कमल' इत्यर बाइ भुपदंड पहरण असणि। गभरण रअण णाणा' भुप्रभरणं होई सुपसिई ॥२४॥ गाहा। २३ । सुरतनयो गुरुयुगल * * * रमिकः रसनायं। मनोहरणं सुमतिलम्बितः लघुरहितः तस्य वर्णन ॥ करवलयमिति कचिगुरुदयस्थ कर्णति नाम पूर्वोकमतान्यपि तत्ममानेन तत्समानार्थकतया ज्ञातव्यानौति शेषः, तस्य वर्णन चिरुन तत्समानार्थकशब्दान्तरेणायुच्यत इत्यर्थः । तत्मवणे नेति पाठे तत्पर्यायेण । ((). २३ । सरेति। सुरतलता गुरुयुगलं कर्णसमानेन रमितं रमलमं, मनोहरणं सुमतिलंबितं लहलहिउ - उत्पन्नप्रायाणां नान्नेत्यर्थः, अवणेन शब्देन, कथितमित्यनुसंगच्छतिद् ति व्याख्यः । कर्णति कर्णपर्यायः श्रुत्यादिरपि, तमामो कमित्यर्थः । द्विगुरोचतष्कलस्यैतानि नामानि ॥ २३ ॥ (G). २४। अन्तगुरुनामानि । करः पाणि: कमलं हस्तो वाहो भुजदण्डः प्रहरणम् अशनिः । गजाभरणं. रत्नमाला भुजाभरणं । १ नगुरो। (D). ४ वापरा (A, B & C), बाहो (D). पसरीचं (A). . माला (C). र रुपसिवाएं (B). कमलं (A). (A). ५ मुपदण (B & D), मुशरण (C). ८ होति (A, B & D), होकि (C). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy