SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रावतपैङ्गलम् । कहो पइज्ज पढमे जपणो अबौर अंते तुरंग सगणो जब जत्य पाए । उत्ता बसंततिला फणिणा उकिट्ठा छेा पठंति सरसा सुकइंद दिट्ठा २ ॥ १५००। रक्षात यः पुण्यवान् सति सामर्थं करोति परोपकारं। ये पुनः परोपकारविरतास्तेषां जनन्यः किमिति न स्थिता बंध्याः ॥ (H). १५० । अथ चतुर्दशाक्षरा। तत्र वमन्ततिलकं । कलो। कर्णः स्थाप्यते प्रथमं जगणे द्वितीये तृतीये च दो सगणो जगणव पादे। उनं वसन्ततिलकं फणिना उलाष्टं छेकाः पठन्ति मरमाः सुकवीन्द्रदृष्टाः ॥ तुरङ्गे मग इति पाठे तुरङ्गोऽन्तगुरुश्चतकालः । छेका विदग्धाः । (C). __ १५० । अथ चतुर्दशाक्षरचरणस्य वृत्तस्य चतुरशौत्यधिकशतचयोत्तरषोडशसहस्रं भेदा भवंति, तक[त्र चयः] चिंशोत्तरन[व]शताधिकद्विसहस्रतमं भेदं [२९३३] वसंततिलकानामक वृत्तं लक्षयति, कलविति । पढमे - प्रथम स्थाने कलो-कर्णः गुरुदयात्मकोगण इति यावत् अ-च पुनः बौए -द्वितीय स्थाने जो १५.। १ ठविन्न (E). २ पढमो (A). २ जगणो (A & C). ४ ठविजेए (A). ५ भगणा (B & C). ( सप (A), जग (B), पच (E). . मच्छ (A), मत्य (B & C). ८ फणिराज (A). दिट्ठा (A), उकिडा (B & C). १. पदति (A & C). ११ परसा (F). ११ सकईद (A). १९ दिशा (B & C). १४ १४९ (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy