SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बरतम् । स्थापय युगं । पोउसकलं पदे पदे जानीहि पिंगतः प्रभवति पंकावलोकं नाम इंदः ॥ चामरो गुरुः, पापगणः पंचलघुः, मल्यं लघुः, चरणो भगणः । (). १४८ । * * * [A]तः पापगणो ध्रुवं शल्यं चरणगणं प्रापय तं युगं। षोडशकलाः पदे प्रकाशिताः पिंगलः प्रभणति पंकवालौं । प्रथमं चामरो गुरुस्ततः पापगणः पंचनघुरूपगणः ध्रुवं निश्चयेन मल्यो लघुवरणगणं भगणं तं भगणं युगं प्रापय भगणदयं स्थापयेव्यर्थः । षोडशकता: पदे भवन्ति । पंकबाली छंदसो नाम । (H). १४६ । उदाहरति । स जगति ज्ञायतां गुणवान् यः परोपकारं करोति सन्ततं । यः पुनः परोपकारे विरज्यते तस्य जननी किन तिष्ठति बन्ध्या ॥ तिष्ठति भवतीत्यर्थः । (0). १४६ । पंकाबलौमुदाहरति, मो जणेति । सो-मः जणजनः जणमेउ-जातः सजन्मेति थावत्, मः गुणमंतउ-गुणवान्, जे-यः इसंतउहसन् मन् पर उबार - परोपकारं करकरोति । बे- यः पुनः पर उबार- परोपकारं बिरुझ्झाविरुणद्धि तासू-तस्य जणणि- जननी चंद्झइ - बंध्यैव किं न थक-तिष्ठति ॥ व्यर्थमेव प्रसूयते इत्यर्थः। किंचित् स्वमित्र प्रति कस्यचिदुपदेशवाक्यमेतत् । पंकावसो निवृत्ता। (E). . १४८ । यथा । म जन उत्पद्यतां म गुणवानुदेत यः करोति [परोपकारं हसन् । यः पुनः परोपकारं विरुध्यते, तस्य जननी किं न बंथैव तिष्ठति ॥ (G). १४६ । उदाहरणमाह। सो जग इत्यादि। स जगति जन्म For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy