SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्गवतम्। ४७३ जगणो मध्यगुरुगणः, अंते – जगणांते तरंग - तरंगश्चतर्मात्रका मगण इति यावत्, ततश्च सगणो - पुनः मगणा एवं गुर्वत इति यावत् । क्वचिच्च दुअम्मि मगणो इति पाठस्तत्र दुम्मि सगणो - मगणदयमपि गुवंतगणद्वयमिति यावदित्यर्थः कर्त्तव्यः, अवहट्टभाषायां पूर्वापरव्यत्यासे दोषाभावात् अ-च पुनः पात्र गणो - लघ्वादिगण इत्यर्थः जत्थ- यत्र पाए -- पादे ठबिज्ज - स्थाप्यतइति यथायथं योज्यताम् । फणिणा - पिगलेन उत्ता- उकां उकिट्ठा - उष्टां सु कद दिला- सुतरां कवौंद्रदृष्टां मरमा - प्रेमाविष्टाः छत्रा- विदग्धाः बसंततिला - वसंततिलकां पठति ॥ तगण-भगण-गुरुदयोत्तर[जगणद्वय-रचितचरणा वसंततिलकेति फलितार्थः । (E). १५० । अथ चतुर्दशाक्षरा शर्करौ। कलो इति। कर्णः पतितः प्रथमे जगणश्च द्वितीये अंते तुरगः सगणो यश्च यत्र पादे। उता वसंततिलकां फणिनोलाष्टां छेकाः पठति सरसाः सुकवौंद्रदृष्टां ॥ कर्ण द्विगुरुः, तुरंगखतुर्मात्रकः मगणः, चः यगणः । (G). ... १५० । चतुर्दशाक्षरप्रस्तारस्य - कानिचिच्छदांसि वदति । को इत्यादि । कर्षः प्राप्तः प्रथमः जगणो द्वितीयेऽन्ते तुरङ्गमगणौ यश्च तत्र पाद। उता वसन्ततिलका फणिना उल्टष्टा छेकाः पठन्ति मरमाः सुकवीन्द्रदृष्टा ॥ कण गुरुयुग्मगणः प्राप्तः प्रथमोजगणो द्वितीये अन्ते एतदन्नो तुरगमगणौ, यद्यपि ग रह तुरंग पाइक एक पामेण आणा चउमत्ता [Vide शोक ३०, p. 36.--Ed.] इत्यनेन तथाप्यत्र सगणमाहचर्यात्तुरंगः संगणः, मगणदयानंतर 50 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy