SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वतम्। ४२७ हस्ताये तथेति भेषः खग्गा-खगाः राजंता-राणति ॥ केनचिन्दिना कृतं संग्रामवर्णनमेतत् । मालती मित्ता। ८०। (E). ११३ । चथा । स्थाने स्थाने हस्तियथानि दृश्यते, नौला मेघाः मेरुण्टंगे प्रेक्ष्यते। वीरहस्ताये खड्गा राजते, नौनमेषमध्ये विद्युनृत्यति ॥ (G). - ११४ । दीयते औरयुगवं पदे, अन्ते नरेन्द्रो गुरुयुगलमेषः । वत्पति फणीन्द्रः धुवमिन्द्रवजा मात्रा दशाष्टभिः समाः सुमन्नाः ॥ हौरशब्दः अन्तलघुपञ्चकलवाचौ [Vide लोक १६, p. 24, and its gloss (G), p. 25.--Ed.] नरेन्द्रो जगणः, यत्र मात्राः दशाष्टाभिः सुसजौकताः । (C). ११४ । अथैकादशाक्षरचरणस्य वृत्तस्य सप्तपंचाशदुत्तरत्रिशततमं भेदं ३५७ इन्द्रवज्ञानामक वृत्तं लक्षयति, दिब्जे इति। यत्रादौ तारा जुमला -तकारयुगलं लब्धं तगणदयमित्यर्थः, अंते - तगणदयांते गुरु जुग्ग सेसं - गुरुयुगशेषः गुरुदयं शेषेऽते यस्य तादृश इति यावत् परेंदो- नरेन्द्रो मध्यगुरुर्जगण इति यावत् पएसंझिं] - पदेषु दिब्जे -दौयते। मा मत्ता दहा अट्ठ समा सुमना- सुमनसमाष्टादशमात्राका ससन्नाः सुस्थापिताः समाः पदचतुष्टयेऽन्यूनानतिरिका अष्टादन मात्रा यस्यां मेति यावत् इंदबन्ना-इंद्रवज्रा इति धुत्र-ध्रुवं फणिंदा-फणेंद्रः जंपेजल्पति ॥ समजा - शोभनौकृत्य स्थापिताः समा- पदचतुष्टये समानाः दहा अट्ट-अष्टादश मत्ता-मात्राः यत्र पएसंञि] - पदेषु पतंतौति शेष इति भिन्नमेव योजनौयं । अत्र मात्राकथनं पद्य For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy