SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रावणम्। दिजे तारा' जुबला परसुंग अंते णरेंदो' गुरु जुग्ग सेसं । जंपे फणिंदा धु' इंदबज्जा मत्ता दहा अट्ट समा सुसज्जा ॥ ११४॥ अल्पति ॥ पत्र कांत-पदं मात्राज्ञापकं च पद्यपूरणार्थमिति मंतव्यम्, एकादशगुरुरचिता मालतीति निष्कृष्टोऽर्थः । ७८ । (E). - ११२ । कुंतीति। कुंतीपुत्राः पंच दत्ता ज्ञातव्या अंते कांतः एको हारो माननीयः। पादे पादे माचा दृष्टा द्वाविंशतिर्मालतीछंदः जल्पति नागेशः ॥ कर्ण विरारुः, हारो गुरुः । (G). ११३ । उदाहरति । स्थाने स्थाने हस्तियथानि दृश्यन्ते यथा मेघा मेरुटङ्गे दृश्यन्ते। वौरहस्ताये खड्गा नृत्यन्ति यथा विद्युमेघमध्ये नृत्यति ॥ (c). ११३। मालतीमुदाहरति, ठामेति । मेरू सिंगा- मेरुण्टंगे यथेति शेषः णीला मेहा-नौला मेघाः पेक्वौत्रा- प्रेक्ष्यंते, ठामा ठामा- स्थाने स्थाने हत्थौ जूहा- हस्तियूथानि [तथे ति शेषः देकलौत्रा - दृश्यते । पौला मेहा मझ्झे-नौलमेघमध्ये यथेति शेषः विद्युत् पञ्चती- नृत्यति, बौरा[ा] हत्था अग्गे-वौर ११४। १ दिज्जर हारा (A), दिजेर हौरा (B), दिवभोर होरा (C), दिब्लेन राचा (F). १ परस (B), परसं (0), परखं (E). १ परेंदा (A), परेवा (B & C). । भगिंदा (A), फीडा (F). ga (F). Pा (B & C). ० १११ (A), ८९ (E). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy