SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8२८ प्राकृत पमा মাইক্ষকা। जहा, मंतं ण तंतं ण हु किंपि' जाणे भाणं च णो किंपि' गुरुप्पसाओ। मज्जं पिबामो महिलं रमामो मोक्खं बजामो कुल मग्ग लग्गा ॥ ११५१० ॥ इंदबज्जा। पूरणर्थमेव, अवहट्टभाषायां पूर्वनिपातानियमात् पूर्वापरव्यत्यामस्तु न दोषायेति ध्येयं, तगणदयानंतरजगणानंतरगुरुदयरचितचरणा इंद्रवजेति फलितार्थः । (E). ___ ११४ । दिने इति। दौयेत राजयुगलं पदेषु अंते नरेंद्रोगुरुयुग्मशेषः । जन्पति फरेंद्रो ध्रुवम् इंद्रवजा मात्रा दशाष्टौ समाः सुसज्जाः ॥ राजा[?] तगणः, नरेंद्रो जगणः, ममाः सर्वरसेषु अनुकूलाः । (G). ११५ । उदाहरति । मन्त्रं न तन्त्रं न हि किमपि जाने ध्यानच न किमपि गुरुप्रसादात् । मद्यं पिबामो महिला रमामः[महे] मोक्षश्च यामः कुलमार्गलमाः ॥ यद्यहं मन्त्रादिकं न जाने तथापि वयं सर्व माधका मद्यं पिबामः महिला रमामाहे] इत्यर्थः, तदिदमनाय भवेदित्याह एवं कुर्वाणाः कुलपथलमाः मोक्षं प्राप्नुम इत्यर्थः । कर्पूरमञ्जयां भैरवानन्दोतिरियम । (C). ११५। इन्द्रवज्रामुदाहरति, मंतमिति। मंतं- मंत्र तंतं - ११५। १ मन्ता (B). २ कपि (A), कम्पि (C). १ आणं (A). ५ पाणं (B). ५ ज (B). ( गुरप्यमाथा (B & C). ७ पिचामो (A & C). ८ मोवं (F). रच यामी (C). १० ११३ (A), २ (E). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy