SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६ प्रावतपेङ्गलम्। जसु भाइ हत्य' विप्राण तह बे पोहर जाण। पभणेरणाअ णरेंद' एम'माणु तोमर छंद॥८६॥ ८५। यथा । चलति चलचित्त एष नश्यति तरुणवेषः । सुपुरुषगुणेन बद्धा स्थिरा तिष्ठति कीर्तिः शुद्धा ॥ (G). ८६ । यस्यादौ इस्तो विज्ञातः तथा द्वौ पयोधरौ [ज्ञातौ । प्रभणति नागनरेन्द्रः एतत् जानौहि तोमरच्छन्दः ॥ हस्तोऽन्तगुरुचतष्कलः । (C). ८६ । अथ नवाचरचरणस्य वृत्तस्य चतुःषयुत्तरत्रिशततमं भेदं तोमरनामक वृत्तं लक्षयति, जखिति । जमूसि] - यत्र [आर] - प्रादौ हत्य-हस्तः गुर्वतः सगण इति यावत् वित्राण - विज्ञातः विज्ञायते वा, तह- ततस्तथा वा बे पत्रोहर-दौ पयोधरौ मध्यगुरुको जगणावित्यर्थः जाण - ज्ञायते ज्ञातौ वा तत् तोमर छंद-तोमरनामकं वृत्तं माणु-मानय, एम - एवं णाउ परेंद[नाग]नरेंद्रः पिंगलः पभणेह-प्रभणति ॥ यत्र प्रथमं मगणस्तदनंतरं च जगणवयं प्रतिवरणं पातति तत्तोमरनामकं वृत्तमित्यर्थः । ५३ । (E). ८५ । जखिति । यस्यादौ हस्तो विज्ञातः तथा छौ पयोधरौ जाती। प्रभणति नागनरेंद्रः एवं मामय तोमरं छंदः ॥ हस्तः मगणः, पयोधरो जगणः । (G). । जसब सच्छ (A), नसूचार सत्य (E). २ वेचाण (E). २ मा (A). • TIC (E & F). H TTR (C). Po to be read as short, vide शोक !, p. 7. • जाण (A & B), माए (C). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy