SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वर्यवृत्तम् । Acharya Shri Kailassagarsuri Gyanmandir जहा, 'चल चल बित्त' एसो सइ तरुणत्त' बेसो । सुपुरुस' गुणेण बड्डा' थिर रहइ कित्ति सुद्धा ॥ ८५ ॥ बिंब' । भिन्नं भिन्नं योजनीयं । परे तु गुणिए महात्रो - हे गुणिनः सखायइत्यर्थं कृत्वा सखिसंबोधनपरमेतत्पदमिति वदति । (E). १ चलचित्र (A), चलि चित्र (F'). (E & F'). ४ गज्जा (A). ३६५ ८४ । रन इति । रचयति फणी विंबः एष गुरुयुगल सर्व शेषः । शिरसि द्विजो मध्ये राजा गुणय गुणिनां सहायः ॥ दिजयतुर्खघुः, राजा जगण: । (G). 1 चल - - ८५ । उदाहरति । चचत्येव वित्तमेतत् नभ्यति तदत्यवेश: सुपुरुषगुणेन बद्धा स्थिरा तिष्ठति कौर्त्तिः शृड्डा ॥ (C). ८५ । विंबमुदाहरति, चलईति । एसो - एतत् चल माशगत्वरमिति यावत् बित्त - वित्तं द्रव्यं चलदू – चलति नभ्यतीत्यर्थः तरुणत्त बेसो – तरुणत्ववेषस्तारुण्यावस्थेति यावत् [स][इ] - नश्यति । सुपुरिस गुणेण बद्धा – सुपुरुषगुणेन बद्धा शुद्धा खच्छा कित्ति - कौर्त्तिः थिर - स्थिरा रह - तिष्ठति ॥ तस्मात्सर्वमनित्यं मत्वा गुणानां लंबे पुरुषैरासमुद्रांतव्यापिनी कोर्त्तिर्भवति इति कस्य [चित्] परमाप्तस्य किंचिनिमचं प्रत्युपदेशः । विंबं निवृत्तम् । ५२ । (E). २ नवसंत (F). कौति (B). ( बिंगा (B & C ). For Private and Personal Use Only २ पुरस
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy