SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वर्णवृत्तम् । जहा, चलि' चत्र कोइल साब महु मास पंचम गाब | मण मक्क' बम्मह' ताब ण हु कंत अज्जबि ब ॥ ८७ ॥ तोमर । -- ८७ । चलति चूते कोकिलशावो मधुमासे पञ्चमं गायति । मनोमध्ये मन्मथतापः न हि कान्तोऽद्याप्यायाति ॥ (C). ८० | १ बलि (A). ४ माह (C). - मनः बम्मह ८७ | तोमरमुदाहरति, चलीति । कोइल माब कोकिलशावका: चूच - चूते सहकारचे चलि – गला मजमास मधुमासे वसंतसमये पंचम - पंचमं स्वरभेदं गाव - गायंति । श्रत इति शेषः मझ्झ - मम मण ताब - तापयति, अजबि – श्रद्यापि न खलु श्रब श्रागतः ॥ एतादृशेऽपि कांतो नायातोऽतः किमाचरणौयं मया तत्त्वमेवादिशेति गूढ़ाभिप्रायायाः कस्याचित् प्रोषितभर्त्तृकायाः प्रियसखौं प्रति वाक्यमिदम् । तोमरं निवृत्तम् । ५४ । (E). कंत - कांत: पण Acharya Shri Kailassagarsuri Gyanmandir ---- ३८७ ८७। यथा । गत्वा चूते कोकिलभावो मधुमासे पंचमं मनो मन्मथस्तापयति न खलु कांतोऽद्याप्या गायति । यातः ॥ (G). ९ मधु (B & C). For Private and Personal Use Only - मन्मथः मझ (B & C ).
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy