SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३६२ प्राकृतषैङ्गजंम् । सरस' गण रमणिय दिअबर' जुअ' पलिया । गुरु धरित्र पर पत्र दह कलत्र कमलओ* ॥८२॥ Acharya Shri Kailassagarsuri Gyanmandir - पित्र सहित्रा – हे प्रियसखिके कंता - कांतः कचित्रा - कदा आबे - श्रयास्यति तत्त्वमेवेति शेषः कड प्रोषितभर्तृकायाः कांचिनिजवयस्यां प्रति कथय ॥ इदं वचनम् । पविचा निवृत्ता । ४८ । (E). ८१ । यथा । फुल्ला नौपा: [ भ्रमद् ] भ्रमरा दृष्टा मेघाः जलभ्यामलाः । नृत्यति विद्युत् प्रियसखि श्राया जत समला स्यति कांतः कदा कथ्यताम् ॥ (G). ८२ । सरसगणरमणीया प्रकटितद्विजगणढया । सगुरुगणा प्रतिपादं दशकला कमला | सरसेरुत्तमगणै रमणीया, के ते गणा इत्यत उक्तं द्विजगपणद्वयं गुरुयुक्तं मिलित्वा दश कला भवति । अथवा रसानां लघूनां गणः समूहस्तेन [सह वर्त्तमाना ] सरसगणा चासौ रमणीया चेति । (C). ८२ । अथ नवातरचरणस्य वृत्तस्य षट्पञ्चाशदधिकद्विशततमं भेदं कमलानामकं वृत्तं लचयति, सरसेति । गण सरस गणश्रेष्ठं रमणिश्रा – रमणीयं दिववर जुन – द्विजवरयुगं द्विजवरश्चतुर्लष्वात्मको गणस्तस्य युगलं तथा चाष्टौ लघूनिति परमार्थ: - For Private and Personal Use Only G ८२ ।१ खुपच (A), सरसा ( C ). २ दिन गण ( A, B & C ). ३ दुख (C). ४ पथलिया (A), अथिया (C). ५ देह कलह कलची (B).
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy