SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्गवृत्तम् । जहा, चल' कमल' णणिया खलित्र यण बसणा। - हसइ पर णिअलिबा' असई धुर्वा बहुलिया। ८३॥ कमला। पलित्रा- दत्त्वा । गुरुरेकः प[६] पत्रो- प्रतिपादं यत्र धरित्रधृतः धियते वा दह कलत्र -- दशकलाकं तत् कमलो- कमलक तत्कमलनामकं वृत्तमित्यर्थः ॥ अत्र चान्वयान्यथानुपपत्त्या कृतस्य गण सरम पूरितस्य निपातस्य दोषापहानं नाशङ्कनौयमव[हाटभाषायां तस्य नियमाभावात् । सरस-गण रमणिश्रा इति च पददयं पद्यपूरणार्थमेवेति द्रष्टव्यम् । ४८ । (E). __८२ । मरेति। मरमगणरमणीयं दिजवरयुगपतितं । दिनवरचतुर्लघुः । गुरुतिः प्रतिपदं दशकलाकं कमलम् ॥ (G). ८३ । उदाहरति । चलितचपलनयना स्खलितस्तनवसना । हसति परनिकटे असतौ ध्रुवं बधूटौ ॥ खल्या बर्व धूटिौ स्यात् । (C). ___८३ । कमखामुदाहरति, चलेति । स्पष्टार्थम्पद्यम् । ५० । (E). - ८३ । यथा । चखकमलनयमिका स्खलितस्तनवमना । हमति परनिर्मला लसति ध्रुवं बधूका ॥ (G). . ६। { Dropt in (B). २ धवल (A), चपल (C). रपया (A). ४ बलर (A, B & C). ५ वसणिषा (B & C). ( विचमचा (A), पिया (B), विषा (C). • ससइ (F). + धुव (E). 50 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy