SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णवत्तम् । ३६१ जहा, फला णोबा भम भमरा दिदा मेहा जल समला। रणचे बिज्जू पित्र सहिआ आबे कंता कहु कहिा ॥ ८१॥ पाइत्ता। हारः एकरात्मको गण: जणिनं-जनितः स्थापित इनि यावत्, तं-तां फणि भणिनं- फणिभणितां पादत्ता -पविचा विद्यौति शेषः ॥ गुरुचतुष्टयोत्तरचतुलघुकानंतरस्थापितैकगुरुरचितचरण पवित्रेति तु निष्कृष्टार्थः । ४७ । (E).. - ८० । कुंतीति । कुंतीपुचयुगलहिता बतौयो विप्रो ध्रुवं कथितः। अंते हारो यत्र जनितः मा पवित्रा फणिभणिता ॥ गुरुलघुचतुष्टयं गुरुश्चेत्यर्थः । (G). ८१ । उदाहरति । फुल्ला नौपा भ्रमभ्रमरा दृश्यन्ते मेघाः नमभ्यामलाः । नृत्यति विद्युत् प्रियमखि श्रायास्यति कान्तः कदा ॥ (C). ८। पाइत्ता पवित्रा]मुदाहरति, फुल्लेति । भम भमरा - भमड्डमराः भ्रमंतःभ्रमरा येषु तादृशा इत्यर्थः पौवा - नौपाः कदंबा इति यावत् फुल्लाः पुष्पिताः, जल ममला - जलश्यामलाः मेहामेघाः दिहा- [दृष्टाः]। बिजू - विद्युत् पञ्चे - नृत्यति, अतः हे · । १ णौपा (E). २ दिवा (B & C). ६ समरा (A & B). ४ विना (B), बिन (C). ५ प्पिच (C). द सहि (B & C). . सहिचा (F). ८ पादचा (C). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy