SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३६० प्राकृतपैलम् । कुंतीपुत्ता' जुत्र लहिअं तौर' बिप्पो धु' कहि । अंते हारो जह" जणि तं पाइत्ता फणि भणि* ॥ ८० ॥ Acharya Shri Kailassagarsuri Gyanmandir ७८ । उदाहरति । हरिणमदृशनयना कमलसदृशवदना । युवजनचित्तहरिणौ प्रियसखि दृष्टा तरुणौ ॥ युवती उच्चस्तनौत्यर्थः । (C). ७८ । सारंगिकामुदाहरति । हरिणमदृशनयना कमलसदृशवदना । युवजनचित्तहरणी तरुणी हे प्रियसखि दृष्टा || कस्याश्चित्मख्याः कांचिनिजवयस्यां प्रति वचनमिदम् | सारंगिका निवृत्ता । ४६ । (E). ७८ । यथा । हरिणसदृशनयना कमलसदृशवदना । युवजनचित्ताहरिणी प्रियसखि दृष्टा तरुणौ ॥ (G). ८० । कुन्तीपुत्रः कर्णः गुरुयुगलं, तद्युगलेन गुरुचतुष्कं ततचतुर्लघुस्ततो गुरुर्यत्र तत् पावित्रच्छन्दः ॥ (0). ८० । अथ नवाचरचरणस्य वृत्तस्यैकचत्वारिंशोत्तरद्विशततमं भेदं पविचानामकं वृत्तं लचयति, कुंतीपुत्तेति । जह – यत्र प्रथमं कुंतीपुत्ता जुन लहि- कुंतीपुत्र युगलधं प्राप्तमिति यावत् कुन्तीपुत्रस्य कर्णस्य गुरुद्वयात्मक गणस्येति यावत् युगं गुरुचतुष्टयमित्यर्थः, तौए - तृतीये स्थाने कर्णद्वयानंतर मित्यर्थ: बिप्पो - विप्रश्चतुर्लघ्वात्मको गण: ध्रुवं निश्चितं कहिश्रं - कथितः । श्रते विप्रांते ८० । १. कुन्तीपुत्रा (B). २ नौचो ( A & F' ). २ धुव (E & F' ). 8 ज (B & C ), जहि (F'). ५ रूचज कहिल्यं ( B & C ). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy