SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णरत्तम्। जहा, हरिण सरिस्मा' णश्रणा कमल सरिस्सा बनणा। जुअजण चित्ता हरिणी पित्र सहि दिट्ठा तरुणौ ॥ ७६ ॥ सारंगिका। शरमुनिमात्रालाधिता, पराः पंच, मुनयः सप्त, तथाच प्रतिचरणं बादशमात्रायुतत्यर्थः, मा सरगिका - सारंगिका कहिकथिता ॥ वचनलिङ्गन्यत्यासस्तु प्राकृते न दोषायेति पूर्वमेवोकम् । कियतीनां मात्राणं गणनं विधेयमित्यत्र हेतुगर्भ [मार मुणैति वृत्तविशेषणम् ! केचित्तु दिप्रबर कलो-द्विजवरकणे सत्रणंमगण: एवंप्रकारेण यति शेषः मना गणणं-माधागणवं कियतइति शेषः, कियंत्यो माचा गणनौया दृत्य पेचायामाह, मरेति, भर मुणि मत्ता-गरमुनिमाचाः, शराः पंच मुनयः सप्त मिलित्वा द्वादशेत्यर्थः लडि- सभ्यते यत्र, मा महि-हे मखि भारंगिका कहि-कश्यतामिति योजनिकामाः । अत्र वर्णवृत्ते भाषाकथनं पादपूरणार्थमेव । दिजवर कर्णमगणरचितचरणा सारंगिकेति निष्कृष्टोऽर्थः । ४५ । (E). ७८ । दिप इति । द्विजवरः कर्णः सगण: पदे पदे माचागमना । शरमुनिमात्रामहिता सखि सारंगिका कथिता ॥ शराः पंच, मुनयः सप्त । (G). .विलासा (A). ३ जवषण (C). ४ हरणौ ०९ १ सहस्स (E). (A & E). ५ दिडा (B). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy