SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतियम्। तापिततिमिरडिम्बः * * * कमलविका धमरख हर्षा भवतीति अमरजौक्वकम् । (0). ०२-७३ । अथाष्टाचरचरणवृत्तस्य चतुःषष्टितम भेदं तुंगनामकं कृतं सक्ष्यति, तरलेति । पढम - प्रथममादाविति यावत् रस सारंगो-रमेलघुभिः सु[सारंगो- सुन्दर इत्यर्थः, कियनि घुभिरित्यपेक्षायां हेतुगर्भविशेषणमाह, गणेति। एगण युजिबल बद्धो-नग[ण]युगलबद्धः नगणस्त्रिलष्वात्मको गण: अंने इति शेषः गुरु यु[][व]ल पसिद्धो-गुरुयुगलप्रसिद्धः गुरुदयप्रसिद्ध नगराइयांते यतादृशमित्यर्थः तरखणणि-हे तरलनयने म तुंगो-तुंगः तमाख्यं कृत्तमित्यर्थः ॥ भगणयानंतरं गतवर्ष था प्रतिवरणं पतति तनुंगनामकं कृत्तमिति कलितार्थः । पत्र पढम रस सूसारंगो इति पदं पद्यपूरणार्थमेवेति बोथम् । ४०1 तंगमुदाहरति, कमलेति। कमल भमच जीबो-कमलभ्रमरजीकः . कमलांतःपातिनो ये भ्रमरास्तेषां बंधनमोचमाजीवदातत्य: मत्रच भुत्रबिण दोबो-मकलभुवनदीपः प्रकाश[क]ल्लादिति भावः। दचित्र तिमिर डिभो-दलिततिमिरोपशवः, भिवपक्षकः पोकः इति देशौकोषः, एतादृशम्तरणिविम्वः सूर्यविम्बः उपरउदेति ॥ लंगो निवृत्तः । ४१ । (B).. - ७२-७३ । तरेति। तरलनयने तुंगः प्रथमरससरंगः । नगणयगखबद्धो गुरुयुगप्रसिद्धः ॥ रमः टंगारः। यथा। कमलधमरजीवः सकलभुवनदीपः । दलिततिमिरडिंभो जयवि तरणिविंबः ॥ (G). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy