SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir • वर्णनकम् ।। तरलणचणि तुंगो पढम रस सुरंगो। णगण' जुअल' बड्दो गुरु जुअल' पसिद्धो ॥७२॥ जहा, कमल भमर' जोबो सअल भुबण दोबो । दलिअतिमिर डिंबो' उअई तरणि बिंबो॥ .. ७३॥ तुंग। सुष्ठि केमि कंस - रिष्टिकः मुष्टिकः केशौ कंशः येन जित इति पूर्वणान्वयः । बाण पाणि - वाणासुरपाणयः सहसवाहव इत्यर्थः (जेण].- येन कट्टिएउ - कर्तिताः, सोउ- मोऽयं तूझ-युमभ्यं सकला- सुखं देड- ददात ॥ मल्लिका निवृत्ता । ३८ । (B). ७०-७१ । हारेति। हारगंधबंधुरेण दृष्टाष्टाक्षरेण। द्वादशैव माचा जानौत मल्लिकासुच्छंदः मानय ॥ हारो गुरुः गंधी लघुः । यथा, येन जितः क्षत्रवंशो रिष्टिमुष्टि केशिकंमाः । वाणपाणिकर्त्तकः सोऽयं युभाकं सुखं ददातु ॥ (G). ७२-७३ । तरलनयने तुङ्गः प्रथमं रससुरङ्गं । नगणयुगलबद्धं मुरुयुगावप्रसिद्धम् ॥ प्रथमतो रमैलघुभिः मुरङ्गमुकाष्ठं, कियतो जाधव इत्याकांचायामुक्त नमणयुगले ति, ततो गुरुयुमलेन प्रसिहो: भवतीत्यर्थः । उदाहरति। कमलधमरजीवः सकलभुवनदौयः । ०२-०३ । १ गण सरंगी (A & B), रस सूरंगो (E). २ णचण (A & C). १ जुगल (B), यवस्ल (E & F). ५ कमण (F). ५ भमल (E & F). ( सकस (A). . भुषण (B & C). - ८ दौथो (F). नरिच (A, B & C). , १. डिंभो (A & E). ११ जचर (F). १२ तुका (B & C)... . For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy