SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वसंहतम् । पडम गण बिप्पो बिहु तह गरेंदयो। गुरु सहि अंतिणा' कमल इम' भतिखा ॥४॥ जहा, स जबइ जणदणा असुर कुल महणा। गरुड़ बर बाहणा बलि भुषण चाहणा१ ॥ ७५॥ कमल। ७४-७५ । पढम[प्रथम]गणो विप्रकः द्वितीयस्तथा नरेन्द्रः । गुरुमहितान्तेन कमलमेवंप्रकारेण ॥ नरेन्द्रो जगणः, भवन्ति[भक्ति-भब्दः प्रकारवचनः । उदाहरति। स जयति जनाईनः अपुरलाखमईनः । गरडवरवाहनः बलिभुवनयाचकः ॥ (C). 9४.७५ । अथाष्टाक्षरचरणवृत्तस्य प्रभवतितमं भेदं कमलनामकं वृत्तं लक्षयति, पढमेति । जह-यत्र विष्पो-विप्रकः चतुर्लघ्वात्मको गण इति यावत् पढम- प्रथमः गणः, गुरु महिन अंतिणा- गुरुसहितांतः यस्यांते गुरुरेतादृश इत्यर्थः परिंदोनरेन्द्रः मध्यगुरुर्जगण इति यावत् बिहु - द्वितीयः गण इति] पूर्वणान्वयः, एम भंतिण-एवंप्रकारेण कमलनामकं वृत्तं भवतीव्यर्थः ॥ यदा अवहट्टभाषायां लिंगविभक्तिवचनव्यत्यासे दोषाभावात् गर सहित्र अंतिणा-गुरुसहितांतम् इति वृत्तविशेषणं 01-0५। १ नह (E). १ परिंदचो (E & F). १ निणा (A), तिचा (C), मिण (F). ४ एम (A & F), र (E). ५ विजयार (A). ( अणकुषा (C). . सूर (E). ८ गवस (B), गुड (C). ८ वाइया (B). १. भुवण (F). ११ चाचणा (B). 49 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy