SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णवत्तम् । भो जहि सो सहि । मंदर सुंदर' ॥२३॥ जहा, सो हर तोहर । संकट संहर ॥ २४ ॥ मंदर। २१-२२ । अथ अक्षरचरणस्य वृत्तस्य षष्ठं भेदं मृगेन्द्रनामकं वृत्तं खक्षयति, परेदेति । भो बुधाः अक्षरचरणे वृत्ते प्रतिचरणमिति शेषः नरेन्द्र गुरुमथं जगणं ठबेहु-स्थापयत । मदंदमृगेन्द्रं कहेड-कथयत ॥ मृगेंद्रमुदाहरति, दुरंतेति। दुरंतो वसंतः। दिगंतरे कांतः ॥ श्रतो हे मखि कञ्चिधुवानमत्रानयेति गढाभिप्रायायाः प्रोषितभडकाया इदं वचनम् । मृगेन्द्रो निवृत्तः । (E). २१-२२ । परेंदेति। नरेंद्र स्थापय । मृगेंद्रं कथय ॥ नरेंद्रो जगणः । उदाहरति] दुरंतो वसंतः । दिगंतरे कांतः ॥ (G). २३-२४ । भ श्रादिगुरुयंत्र म मखि। मन्दरः सुन्दरः । उदाहरति । स हरस्तव । सङ्कटं संहरत ॥ (C). २३-२४ । अथ अक्षरचरणस्य छन्दमः सप्तमं भेदं मंदरनामकं वृत्तं लक्षयति, भविति। हे महि- सखि य[ज]हि-यत्र यक्षरचरणे वृत्ते भो-श्रादिगर्भगणो भवति, सो-मः सुन्दरः मंदरः तन्मन्दरनामकं वृत्तमित्यर्थः ॥ अत्र सुन्दरेति पादपूरणार्थमेव । मंदरमदाहरति, मविति । मो-सः हरः शिवः तोहर - युग्माकं संकटं दुःखं संहर चपयतु ॥ मन्दरो निवृत्तः । (E). २३-२४ । भो इति । भो यत्र [म] मखि। मंदरः सुंदरः । उ०। सौहार्दतो हर संकटं संहर ॥ स हरस्तवेति वा । (G). २३-२४। १ जछि (C). २ सुंदर (E). ३ नोकर (C). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy