SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५. प्राकृतपैङ्गलम् । तकार' जं दिदठ'। पंचाल उक्किट्ठ ॥ १८ ॥ जहा, सो देउ सुक्खाइ । संघारि दुक्खाइ ॥२०॥ पंचाल। णरेंद उबेहु । मइंद करेहु ॥ २१ ॥ जहा, दुरंत बसंत । सुकंत दिगंत' ॥ २२ ॥ मृगेन्द्रः [मइंद] । १९-२० । तकारो यत्र दृष्टः। तत्पञ्चालमुत्कृष्टम् ॥ तोऽन्तलघुः। उदाहरति। स ददात सुखानि । संहरत दुःखानि ॥ (C). १९-२० । अथ यक्षरचरणस्य वृत्तस्य पंचमं भेदं पंचालनामकं वृत्तं लक्ष[य]ति, तक्केति। जं- यत्र यक्षरचरणे वृत्ते प्रतिचरणं तकारोऽतलधुस्तगण इत्यर्थः दिठ्ठ - दृष्टः, म उक्किठ्ठ - उत्कृष्टः पंचाल: कथित] इति शेषः ॥ तत् पंचालनामकं वृत्तमित्यर्थः । अत्र उल्टष्ट इति विशेषणं छंदःपूरणर्थमेव । पंचालमुदाहरति, मविति। मो-मः श्रीरामचन्द्र इति शेषः दुकबाद् - दुःखानि संघारि-संहृत्य, सुखानि देउ- ददातु ॥ पंचालो निवृत्तः। (E). १९-२० । तस्केति। तकारो यत्र दृष्टः। पंचाल उद्दिष्टः ॥ तकारस्तगणः। उ० । म ददात [सुखानि] संहरत दुःखानि ॥ (G). २१-२२ । नरेन्द्रं जगणं स्थापय । मृगेन्द्रं कथय ॥ उदाहरति । दुरन्तो वसन्तः । कान्तो दिगन्तरे ॥ (C.) १९-२१। १ मकाल (A). १ जदि (A & E). २ सवार (B), सूक्लाइ (E). " संतारि (A), संहारि (B & C). ५ दुःखाइ (E). ६ एरेन्द्र (B & C). ७ मन्द्र (B). ८ कहेज (E & F). ( Dropt in (B), दिगंतर कंत (E & F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy