SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३५२ प्राकृतयै कम् । कमल पभण । सुमुहि' खगण' ॥ २५ ॥ जहा, रमण' गमण । कमण कमण ॥ २६ ॥ कमल । चारौ" हारा* अट्टा काला । बिले कला जाणे तिस्मा ॥ २७ ॥ जहा, जात्रा मात्र' पुत्ती धुत्त । Acharya Shri Kailassagarsuri Gyanmandir इथे जाणो किज्जे " जुत्तो ॥ २८ ॥ तिखा । २५-२६ । कमलं प्रभा । सुमुखि नगणः ॥ उदाहरति । रमण - गमने । कीदृशमनीयम् ॥ ( C ) २५-२६ । श्रथ त्र्यचरवृत्तस्यात्यभूतमष्टमं भेदं कमलनामकं वृत्तं वचयति, कमलेति । हे सुमुखि पागण - यत्र त्र्यचरचरणे वृत्ते नगणः सर्वलघुः पतति, तत्कमलं कमलनामकं वृत्तं पभण - प्रभणेत्यर्थः ॥ कमलमुदाहरति, रमणेति । रमण गमण - रमणस्य गमनं रमणगमनं तस्मिन् । कमण [ कमण ] - कौदृक् कमणीयं न कोदृशमपौत्यर्थः ॥ केचित्तु हे रमण मण - कुत्र गमण - गमनं क्रियते इति शेष इत्याजः । कमलं निवृत्तम् । (E). I २५-२६ । कमेति । कमलं प्रभए । सुमुखि नगाः ॥ यचेति शेषः । उ [दाहरति] रमण- गमनं । कोदृकमनीयम् ॥ (G). २५- २८ । १ सहि (B). २ण (F'). ५ हारी (B). ६ कक्षा (C), कला ( F' ). & B), धुता पुत्ता (C). ११ जुत्ता (A, B & C ). ३ रगण (C). ४ चारो (B). ता ता (A ० मा (C). ९ इणे (A), एते (C). १० किल्ला (B), किने (C). १२ तौर्खा (B). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy