SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम् । २७९ जहा, बरिस जल भमइ घण गण सिअल' पबण मणहरण कण पिअरि णचइ बिजुरि फुल्लिा णौबा'। पत्थर' बित्थर हिला पिअला णिअलंण आवेइ ॥ १६६१ ॥ माला (A, B & C). १६५ । अथ दोहावृत्तेन स्पष्टीकृत्य पुनर्मालां लक्षयति पढमेति। पढम- प्रथमे चरणे णब बिप्पगण - नव विप्रगणाश्चतुलघ्वात्मकगणाः हो - भवंति, ततश्च जोहलु कण – योद्धकपणे रगणगुरुदयात्मकगणौ ठबेड - स्थापयत। ततः गाहा - गाथायाः अंत - अंत्यम् श्रद्धा- अर्द्धम् उत्तरार्द्धमित्यर्थः देह - दत्त्वा, मालाच्छंदः कहेहु-कथयत ॥ अत्र देव इत्येकारो इखो ज्ञेयः। यत्र प्रथमचरणे नवचतुर्लघ्वात्मकगण-रगण-गुरुद्वयात्मकगणाः पतंति द्वितीयदलं च गाथोत्तरार्द्धस्वरूपं भवति, तन्मालानामकं कृत्तमिति फलितार्थः । (E)... १६५। पढेति ॥ प्रथमं भवंति नवविप्रगणा जोहलकर्णं स्थापय । गाथा मंतिमे मालाच्छंदः कथ्यताम् ॥ जोहलो रगणः, कर्ण दिगुरुः ॥ ६५ ॥ (G). १६६। १ मलञ्च (A, B & C). २ पञ्चद् (A). ३ विजरौ (F). ४ णौचा (F). ५ पत्छर (A). विल्छर ( A). ७ हिमचा (B & C), हिचणा (E). ८ पिचणा (C & F). रणिल (B & C), णिचना (D & F). १. अवेह (A & E). ११५८ (A), (F). 35 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy