SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ प्राकृतपैङ्गलम् । पढम होइ णब बिष्पगण जोहल' कण ठबेहु। गाहा' अड्डा अंत दइर माला छंद कहेहु ॥ १६५५ ॥ दोहा। १६४ । अथ मालावृत्तं लक्षयति पढमेति । हे शभिवदने मृगनयने यत्र पढम चरण - प्रथमचरणे पब दिगण - नव दिजगणाः नव चतुर्लछा[ध्वात्मका गणाः पत्रल - पतंति, पुणबिपुनरपि नवद्विजगणानंतरमित्यर्थः तह- तथा रत्रण ठबरगणं मध्धलघुगणं स्थापय, अंतए - अंते रगणात पादांते वा कलो- कर्णो गुरुद्वयात्मको गणः पतति इति शेषः, ततः गाहमगाथायाः सेमम्मि - शेष उत्तरार्द्धमिति यावत् पततौत्यनुषंगः, मा माला हि - तन्मालानामकं वृत्तमिति पिंगल णा- पिंगलनागः भणंता भणति ॥ (4). १६४ । अथ मालामाह ॥ पढमेति ॥ प्रथमे चरणे शिवदने मृगनयने नव द्विजाः पतंति, पुनरपि ततो रगणः स्थाप्योऽते कर्णः। पिंगलनागो भणति मालां शेषं विगाथायाः ॥ विजश्चतुर्लघुः, द्वितीये सप्तविंशतिर्मात्रा इत्यर्थः ॥ ५४ ॥ (G). १६५ । अमुमेवार्थं स्पष्टयति । प्रथमतो भवन्ति नव विप्रगणाः जोहलकणे स्थापय । गाहाया अर्द्धमन्तपदं मालाच्छन्दो जानीहि ॥ जोहलो रगण: । (C). १६५ । १ जोरल (B & C). २ गाह (A). ९ देड (A & E), देवा (F). ४ करोड (A). ५० (A), १५ (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy