SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मात्रावृत्तम् । Acharya Shri Kailassagarsuri Gyanmandir २७१ श्रथ मालाच्छंदः । (D). पढम चरण ससिबणि मिश्रणश्रणि' ब दिगण पअल पुणबि तह रअण' ठबहु" अंतर कणो । पिंगल णा भयंता माला से सम्मि' गाहस्म ॥१६४९ ॥ १६३ । अथ शिखामुदाहरति फुलिन इति । भमरु बहुबहुभ्रमराः महु – मधूका मधूकवृक्षाः फुलि - पुष्पिताः, रअणि पड - रजनोप्रभुचंद्रः किरण लहु - लघुकिरणः, वसंतः अब अरु – श्रवतीर्णः । मलयगिरिगहरं धृत्वा स्पृद्देति यावत् पबण बह - [ पवनः] वहति, सहब कह - सहिय्ये कथं श्टणु सखि निकटे नास्ति कतिः ॥ (E). १६३ ॥ यथा फुलौति ॥ पुष्पितो मधूको भ्रमरा बहवो रजनीपतेः किरणा बहव श्रयातोऽन्यदसंतः । मलयगिरिकुहरं धृत्वा पवनो वहति, सोढव्यं कथं भण सखि निकटे नास्ति कांतः ॥ ६३ ॥ दूति शिखा ॥ (G). १६४ । अथ मालाच्छन्दः ॥ प्रथमचरणे शशिवदने मृगनयने नव द्विजगणा: प्रकटाः, पुनरपि तथा रगणः स्थाप्यतामन्ते कर्ण: । पिङ्गलनागो भणति मालां शेषमपि गाहायाः ॥ सर्व्वलघुचतुष्कलनवगणानन्तरं रगणस्ततः कर्णो गुरुयुगमेवं पञ्चचत्वारिंशन्माचः प्रथमः पादः, गाहाशेषार्द्धं शेष दूत्यर्थः । (c). For Private and Personal Use Only १९४ । १ गजगमणि (A ). २ दियपण (F). ३ तह (A), पुण (B), तरह (C). ४ गण (C). ५ टब (D), ठवहि (F' ). ( भत्ता (D) 3 सेसंपि (D), संवि (F) - गारथ (A), गारस (F). ९५ (A), (४ (F).
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy