SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम् । २३५ करहौ णंदा मोहिणौ' चारुसेणि तह भद्द। राअसेण तालंक' पिन सत्त बत्यु' णिप्पंद' ॥ १३६ ॥ दोहा। भरो हंति, दूरं दिगंतरे कांतः। केन प्रकारेणात्मा वारणयः एवं दुरंतः एवं प्रकारेण दुरंतः ॥ ३६ ॥ (G). १३६ । करभी नन्दा मोहिनी चारुसेनौ तथा भद्रः। राजसेनः तासः प्रियाणि सप्त वस्तूनि निष्पन्नानि ॥ कवीनां प्रियाणि । (C). १३६ । अथैतस्यैव भेदानां मसंख्यं नामान्याह करहौति । पित्र -हे प्रिये करभौ नंदा मोहिनौ चारुमेना तथा भद्रः । राजसेनः तालंकिनौ इति सत्त - सप्त बत्थु णिफंद - वस्तुनिस्संदाः वस्तुनामकस्य पूर्वोतवृत्तस्य निस्पंदा भेदा इत्यर्थः ॥ रड्डाया एव वस्त राजसेन इति च नामांतरम् । (E). १३६ । दोहांतस्य रंडेति जातिनाबो वृत्तस्य भेदानाह ॥ करहौति ॥ करभौ १, नंदा २, मोहिनौ ३, चारुसेना ४, तथा भद्रा ५। राजसेना ६, तालंकिनी [७] प्रिये सप्त वस्तुभेदाः ॥ प्रिये इति संबुद्धिः ॥ ३० ॥ (G). १३॥ १ मोहणी (A & F). १ चारसेणौ (A, B & C), चारसेण (E). १ नालंक (E). ४ किञ्च (A). ५ वल्छु (A). दणिफन (B), पिप्यम (C), णिफुद (D), शिप्यूल (E). ७ ३१ (A), २० (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy