SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ प्राकृतपैङ्गलम् । १३५ । उदाहरति । भ्रमति मधुकरः फुल्लमरविन्द, नवकिंशककामनं स्फुटितं, सर्वदेशः पिकरावेण चूर्णितः, भौतलपवनो लघु वहति, मलयकुहरवनवल्लीः प्रेरयति । चित्तं मनोभवशरो हन्ति, दूरदिगन्तरे कार्यन्तः । किमुपऱ्यात्मानम् उद्धरिष्यामि, अयं पतितो दुरन्तः ॥ किमुपरि किमुपा] लम्बेन उद्धारयिष्यामि जौविश्यामौति यावत्, दुरन्तः समय इति यावत् । विरहिण्या: उतिरियम् । (C). १३५ । रड्डामुदाहरति भमईति। महुअर-मधुकराः भमरभ्रमंति, फुल्लु अरबिंद-पुष्पितान्यरविंदानि, काणण-काननानि [णबकेस-] नवकिंशकः जुलिन-ज्वलितानौव भांती ति] शेषः, सब्बदेस - सर्वदेश: पिकराब चुल्लित्र-पिकरावैथुलुकितः निमौतइति यावत्, कोकिलालापानाकर्ण्य संजातकंदर्पबाधया सर्वोऽपि देणि[शो] निःपौत दुव भातीति भावः, मलत्र कुहर णब बलि पेल्लित्र- मलयकुहरनववल्लीः प्रेषयित्वा ताः कंपथित्वेत्यर्थः, मिश्रल श्रवण - शीतलः पवनः लहु - लघु मंदं यथा स्यात्तथा बहदू - वहति। चित्त मणोभब सर हणदू-चित्तं मनोभवः शरै हेति, कंत - कांतः दूरे दिगन्तरे एव, दुरंतः दुष्टः अंतो यस्य [म] तादृशः समय इति घोषः परिपलित्र-परिपतितः, अप्पउ- श्रात्मानं किम परि-कया परिपाच्या रुबारिहंउ-रविष्यामि ॥ (E). १३५ । यथा ॥ भमेति ॥ भ्रमंति मधुकराः, फुल्लान्यरविंदानि, नवं किंशुककाननं पुष्पितं, सर्वदेश पिको रागं वंदते, शीतलः पवनो लघ वहति, मलयकुहरनववल्लौः प्रेषयित्वा । चित्तं मनोभव For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy