SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ प्राकृतपैङ्गम् । पढम तौत्र पंचम पत्रह तेरह मत्ता जासु । बौत्र चउत्य एगारहि करहि भणिज्जइ' तासु॥१३७॥ दोहा ॥ [इति] करहौं । (). १३७ । प्रथमटतौयपञ्चमपादेषु त्रयोदश मात्रा यस्यां। द्वितीयचतुर्थयोरेकादश करभी भणते मा ॥ अत्र चान्ते दोहा सर्वत्रैव बोध्या, पादपञ्चक एव विशेषः क्रियते, तत्र च चिकन-चतुष्कलद्वय-विकस्तगणाः कार्याः, समे चतुष्कलयं त्रिलघु चेत्येवमन्यत्रापि विचार्य व्यवस्थेयम् । (C). १३७ । तेषु प्रथमं करभौं लक्षयति पढमेति । जासु- यस्याः प्रथमतीयपंचमपादेषु तेरह मत्ता - त्रयोदश मात्राः। बौत्र चउत्थ - द्वितीयचतुर्थयोश्चरणयोरिति शेषः, एत्रारहहि- एकादशैव मात्रा भवतीत्यर्थः, तासु- तस्याः करहि-करभौति नामेति शेषः भणिजदू - भण्यते ॥ अयमभिप्रायः, पूर्ववस्तुच्छंदमि प्रथमे चरणे पंचदशमात्राः द्वितीये द्वादश बतौये पंचदश चतुर्थ एकादश पंचमे पंचदश देया इति फलितं, तचैव प्रथमटतीयपंचमचरणेषु प्रथमोपात्तत्रिकले मात्रादयं दूरीकत्य द्वितीयचरणे चांतोपात्तसर्वलघुचतुर्मात्रिके एको मात्रां दूरीकृत्य चतुर्थं च पूर्व व देव संस्थाप्याये दोहां दत्त्वा करभौ वाच्या, न तु [?] विषमपादेषु प्रथमोपात्तचिकले मात्रादयं न्यनं कर्त्तव्यम् । अंतोपात्त १३०। १ नौमच (C), नौर (D). २ चउछ (A). ३ रचारहि (A), चारहहि (B & C), एचारहि (D), रगारहहि (E). ४ करइ (F). " भगिनत (B & C), भणिबउ (F). ३२ (A), ३८ (F). . करहि (B). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy