________________
Shri Mahavir Jain Aradhana Kendra
मात्रावृत्तम् ।
जस्सा' पढमहि तो जगणा' दोसंति पात्र चंडाल' घर रहित्रा' दोहा दोसं पचासे
www.kobatirth.org
८४
-
Acharya Shri Kailassagarsuri Gyanmandir
१ जिस्मा (B & C ).
३ अमण (E & F).
८३ । द्वादशैर्लघुभिर्विप्रा तथा द्वाविंशैः चत्रिया भणिता । द्वात्रिंशवैिया, येतरा राद्रिद्राणौ भवति ॥ ८३ ॥ (G).
८४ | दोहादोषमाह । यस्याः प्रथमे तृतीये जगणो दृश्यते पादपादैः । चण्डालग्गृहस्था [दोहा ] दोषं प्रकाशयति ॥ पादपादैः मह - इत्यनेन प्रथमपादे द्वितीयपादेन मह, हृतौयपादो[दे] चतुर्थपादेन सह दूत्यर्थः । तेन पादचतुष्टये यच जगणा भवन्ति दोषवत्यर्थ: । (C).
८४ । श्रथ द्विपथाया गणविशेषपुरस्कारेण दोषमाह जस्सेति । जस्ता यस्याः द्विपथायाः, पढमहि - प्रथमे, पात्र - पादे, तथा तौए - तृतीये, पाए - पादे, ण ननु निचितं, जगणा - मध्यगुरुका गणाः दौमंति - दृश्यंते, सा चंडालह घर रहिना - चंडालग्गृहस्थिता, दोहा - द्विपथा दोषं पश्रासेद् - प्रकाशयति ॥ तथाच दोहाप्रथमटतीयचरणयोर्जगणो न देयइति भावः
(E).
१४५
1
पारण * ।
For Private and Personal Use Only
॥ ८४ ॥
गाहा ।
९८० (A) =
२ पढम तौए (A), पदमे तौर (E), पदमच तौर
४ दिशन्ति (B), दिति (D), दिदि (F).
(F).
* पाचालु (A), पाएषु (B), पारसु (C), पायेण (F). ( चंडाल (B & C )० वसिया (A) ८ पश्चासेई ( D & E )
(E & F).
19