________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४६
प्राकृतपैङ्गलम् ।
छक्कलु चक्कलु तिमि कलु एमपरि बिसम पति । सम पाहिँ अंतेक्ककलु ठबि* दोहा भिंति ॥ ८५ ॥
दोहा ।
Acharya Shri Kailassagarsuri Gyanmandir
८४ । अथ दोहादोषमाह ॥ जस्मा दूति ॥ यस्याः प्रथमे तृतीये जगणा दृयंते पादे पादे | चंडालग्टह स्थिता दोहा दोष प्रकाशयति ॥ द्रव इति शेषः ॥ ८४ ॥ (G).
८५ । अत्र च कियत्कलो गणो ग्राह्य इत्यत्राह । षट्कलचतुष्कलस्त्रिकल एवंप्रायो विषमपाद इति । समपादे श्रन्ते एककलं संस्थाप्य दोहां निर्व्वहति ॥ समपादे द्वितीये चतुर्थे च षट्ङ्ककलगणनान्तरमेककलमिति [ षट्लचतुष्कलगणानन्तरमेककलfafa] (C).
८५ । श्रथ द्विपथाथा उट्टव निकामाह छक्कलु इति । श्रादौ छक्कलु – षट्कलः, ततः चक्कलु – चतुष्कलः, ततश्च चिकल:, एमपरि - श्रनया परिपाव्या बिसम - विषमे चरणे गण इति शेषः, प ंति - पतंति सम पाहि - समे पादे द्वितीये चतुर्थे चेत्यर्थः । ते षटूलचतुष्कलयोरंते दूत्यर्थः, एक्ककलु – एककलः पततीति शेषः, इमभंति - एवंप्रकारेण, दोहा- दोहां, ठेबि - स्थापय । एक्ककलु श्रच एको ह्रस्वः । श्रयमर्थः – विषमचरणयोस्त्रयोदश
should be read as short. Vide
८५ । १ तिस (B & C ).. Here लोक ५, p. 7. ३ पलंति (E), पतिचं (F). ४ पांच (A), पाचाहि (C), पाचहि (E & F). ५ ठेवि (E). 4 निमन्ति (B), णिभवन्ति (C), णिव्वंति (D), इमभंति (E), णिब्वंत (F). ०८१ (A), ८५ (E & F).
For Private and Personal Use Only