SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ प्रावतपैङ्गलम्। . बारह लहुआ विप्पी तह बाईसे हिँ खत्तिणौ भणिया। बत्तीस होइ बेसी जा इअरा सुद्दिों होई ॥८३॥ गाहा। अद्धंग इति । जा श्रद्धंगे पब्बई -यस्थाद्धोंगे पार्वती, मौसे गंगा जासु- गोर्ष गंगा [यस्य], जो-यो, देवानां बल्लभः, तासु पात्रं- तस्य पादौ, बंदे - नमस्करोमि ॥ ८२ ॥ (E). ८२ । तत्र भ्रमरो यथा ॥ यस्याओंगे पार्वती शौर्ष गंगा यस्य । यो देवानां बलभो वंदे पादौ तस्य ॥ (G). ... ८३ । या[जातिमाह, द्वादशलघुका वित्रौ प्रा] भवति, तथा द्वाविंशत्या क्षत्रिया भणिता। द्वात्रिंशता भवति वैश्या जातिवरा, शेषे शुद्रा भवति ॥ (C). ८। अथ वर्णभेदेन द्विपथाया जातिभेदमाश, बारह] खा- द्वादशलघुका विपथेति शेषः, विप्पौ- विप्रा भवतीति शेषः, तह बाईसेहि- तथा द्वाविंशतिभिलघुभिरिति भेषोऽयेऽपि योजनीयः, खनिणो भणिया-क्षत्रिया भणिता, बत्तीसद्वात्रिंशशिलघुभिः बेसौ-वैश्या हो - भवति । जादूरा-या इतरा अनुक्तलघुसंख्याका मा सुहिणौ होइ -एद्रा भवति ॥ (E). ८। १ हर (C). २ वाइसोह (C), वापौर (F). ३ तौणौ (D). ४ वनौसा (C). ५ देसि (A). १ वरा (0). • सा दिरो (E). ८ कोई (P). LE (A), ८३ (E & F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy