SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०८ पढ़मं बारह मत्ता जह पढ़मं तह तो www.kobatirth.org तपैङ्गलम् प्राकृत 1 Acharya Shri Kailassagarsuri Gyanmandir अथ गाहा । (E'). बौर अट्ठारहेहिँ संजुत्ता । दहपंचविहसित्रा गाहा ॥ ५४९ ॥ ५४ | गाथामाह । प्रथमे द्वादश मात्रा द्वितीयेऽष्टादशभिः संयुक्ता । यथा प्रथमं तथा तृतौयं दशपञ्चविभूषिता गाथा || पञ्चदशेति – अर्थाच्चतुर्थचरणे पञ्चदशमाचाभूषिता भवतौत्यर्थः ॥ www (C). ५४ | अथ गाथां लचयति पढ़ममिति । यच पढमं - प्रथममाद्यचरणे दूत्यर्थः, बारह मत्ता -- द्वादशमात्रा: पतंतौति शेषः, या च बौए - द्वितीये चरणे इत्यर्थः, अट्ठार हे हिं - श्रष्टादशभिः मात्राभिरिति शेषः, संजुत्ता – संयुक्ता । यस्याश्च जह पढ़मं तह तो - यथा प्रथमस्तथा तृतीयः चरण दूति शेष:, दादशमात्रायुक्त इत्यर्थः, या च चतुर्थ चरणे इति शेषः, दहपंच विमिश्रापंचदशभिर्माचाभिरिति शेषः विश्वषिता, मा गाहा गाथानामकं कंद दूत्यर्थः । (E). ५४ | श्रथ गाथा || पढ ॥ प्रथमो द्वादशमात्रो, द्वितौथो - ऽष्टादशभिः संयुक्तः । यथा प्रथमस्तथा तृतौयो दशपंचविभूषिता गाथा || चरण दूति शेषः ॥ चतुर्थ: पंचदशमात्र इत्यर्थः ॥ [ पथ्या ] श्रार्येयं संस्कृते ॥ ५४ ! (G). For Private and Personal Use Only - ५४ । १ चट्ठारह (A), चट्ठारहेद्र (C), अट्ठारहेचि (D & E), बहारदेि (F). २ विकसिष (D). ३५२ ( 4 ), ५४ (E & F.
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy