SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रावृत्तम् । जहा, चंदो चंदण' हारो ताब रू पत्रासंति" । चंडेसरबर कित्ती जाब ण अप्पं दिसेइ ॥ ५३° ॥ गाह । १०० ५२ । श्रथ गाह || पूर्वार्ध उत्तरार्धे सप्ताधिका मात्रा विंशतिः । षष्ठो गणः पदमध्ये गाहू मेरुः एव युगलाप्यः ॥ युगे द्वे ४ [?] दये । संपूर्णपद्यमध्ये षष्ठएव मेरुः कार्ये नान्यत्रेति भावः ॥ ५२ ॥ (G). ५३ | चन्द्रश्ञ्चन्दनं हारस्तावद्रूपं प्रकाशयन्ति । चण्डीश्वरवरकौर्त्तिर्यावन्नात्मानं निदर्शयति ॥ तत्कीर्त्त्यये तेषां निष्णुभत्वमिति व्यज्यते । (C). ५३ । गाहमुदाहरति, चंदो इति । चंद्र: चंदनं हारो मुक्तादाम, एते तावद् रूपं स्वकांतिं प्रकाशयति । चंडेश्वरवरकीर्त्तिः जाब - यावत्, अप्पं श्रात्मानं स्वं न [ए] श्रिंसेद्र – न निदर्शयति प्रकटयति ॥ (E). 2 ५३ | यथा चंद्रश्चंदनं हारस्तावद्रूपं प्रकाशयति । चंडेश्वरस्य वरा कौर्त्तिर्यावदात्मानं न दर्शयति ॥ ततोऽपि कौत्तिर्धवलेत्यर्थः । ५३ ॥ (G). For Private and Personal Use Only ५३ । १ चो चपण ( B & C ). २ नावच (A), ताब (D). ३ रु (B). 8 पचसंति (D), पचासे (F). ५ किमि (A ). ( जावन अप्पं मिदंसे (B), जाव अप' ण दंसे (D), जाब प चप्प विंसेद्र (E), जब अध्मा व दंबे (F). • ५३ ( F' ), ५१ (A).
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy