SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माचाशत्तम्। जहा, जेण बिणा ण जिबिजाई' अणुणिज्जइ सो काबराहोबि। पत्ते बि णभरडाहे भण' कस्स ण बल्लहो' अग्गी ॥ ५५ ॥ गाहा। ५५ । येन विना न जौव्यतेऽनुनीयते स कृतापराधोऽपि । प्राप्तेऽपि नगरदाहे भण कम[स्य न] वल्लभोऽग्निः ॥ नगरदाहकोऽप्यग्निरावश्यकत्वात् प्रिय एवेति ॥ (C)... ५५ । गाथामुदाहरति जेणेति । येन [जेण] विणा ण जिबिज्जर - येन विना न जौव्यते मः काबराहोबि-छतापराधोऽपि, अणुणिजद्-अनुनौयते । एनमेवार्थमर्थांतरन्यासेन द्रढ़यति पत्ते बौति । पत्ते बि -- प्राप्तेऽपि, णभरडाहे-नगरदाहे, अग्गीअग्निः, कस्म ण बलहो – कस्य न वलभ इति भण - वद, अपि तु सर्वस्यापि वल्लभ इत्यर्थः । मानवतौं कांचिनायिकां प्रति मखौवाक्यमेतत् । अयं च वक्ष्यमाणभेदेषु चूर्णानामको [Vide sloka 60 P. 114] दशमो भेद इति बोध्यम् ॥ (B). __ ५५ । यथा ॥ जेणेति ॥ येन विना न जौयतेऽनुनौयते म छतापराधोऽपि । प्राप्तेऽपि नगरदाहे भण कस्य न वलभीऽमिः ॥ ५५ ॥ (G). ५। १ जिवनर (B & C). २ कवराहो (D). १ पपरटारे (F). ४ महि (E). ५ बलभी (B & C). (चम्मि (A). • १५ (A), ५. (E & F).:: For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy