SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ल०० ॥ फिटसूत्राणि ॥ [१, १९. २०. २१. आशाया अदिगाख्या चेत् ॥ १९ ॥ सिकौ ॥ दिगाख्याव्यावृत्त्यर्थमिदम् । अत एव ज्ञापकाद्दिकपर्याय स्थायुदात्तता। इन्द्र आशाभ्यस्परि। ऋ० वे० २. ४१. १२. ॥ लश ॥ अत एव ज्ञापकादिति । स्त्रीविषयवर्ण । २. २०. । इति द्वितीयपादस्थ सूत्रेणेत्यन्ये ॥ फि० ॥ दिश आख्या दिगाख्या । सा चेन्न भवति तदाशाशब्द स्थान्त उदात्तो भवति। यामाशामधिकाम् । अदिगाख्या चेदिति किम् । आशामाशां विद्योतते। आख्याग्रहणं किम्। आशामेति दक्षिणाम् ॥ ... नक्षत्राणामाविषयाणाम् ॥ २०॥ सि. कौ ॥ अन्त उदात्तः स्यात् । अश्लेषानुराधादीनां लघावन्ते । २. १९. । इति प्राप्ते । ज्येष्ठाविष्ठाधनिष्ठानामिष्ठनन्तत्वेनाद्युदात्ते प्राप्ते। पा० ६. १. १९७. । वचनम् ॥ नक्षत्राणामाविषयाणां नित्याबन्तानामित्यर्थः । नक्षत्राणां किम। खट्वा। आबित्यादि किम । अश्विनी। अविष्ठेत्यादि। श्रवतीधनवतीशब्दाभ्यामिष्ठनि विन्मतोर। पा० ५.३.६५.। इति लुक् । विषयग्रहणं चिन्त्यमाबन्तानाबन्तस्य नक्षत्रस्या सत्त्वात् ॥ फि• वृ॥ आप स्त्रीप्रत्ययो विषयो येषां तेषां नक्षत्रवाचिनामन्त उदात्तो भवति। ज्येष्ठा श्रविष्ठा आद्री चित्रा मघा आश्लेषा अनुराधा। नक्षत्राणामिति किम । उल्का तारका। आविषयाणामिति किम् । अश्विनी फल्गुन्यः। विषयग्रहणं किम्। आश्लेषास्वित्यत्रापि यथा स्यात् ॥ न कुपूर्वस्य कृतिकाख्या चेत् ॥ २१ ॥ सि को ॥ अन्त उदात्तो न। कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य आप्तद्विषयाणामिति व्याख्यायार्यिका बहुलिकेत्यत्राप्यन्तो दात्तो नेत्याहुः॥ लश ॥ कवर्गपूर्वस्याविषयस्य नक्षत्रस्थान्त उदात्तो नेत्यर्थः । कुपूर्व स्येति किम्। बहुला। आख्येति किम। कृत्तिकासु जाता माणविका कृत्तिका। इत्यत्रापीति। अपिना छत्तिका। आर्यि For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy