SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि० कौ० ॥ ल० श० ॥ फि० वृ° ॥ १, १४.१५.१६. १७.१८.] ॥ फिट्सूत्राणि ॥ फि° वृ° ॥ अङ्गुष्ठोदकवकवशानां छन्दसि ॥ www. kobatirth.org सि० कौ० ॥ ल० श० ॥ १ Acharya Shri Kailassagarsuri Gyanmandir अङ्गुष्ठ उदक वक वशा इत्येतेषां छन्दस्यन्त उदात्तो भवति । अङ्गुष्ठ। अङ्गुल्याङ्गुष्ठं गृह्णीयात् । उदक। तस्मादुदकमुच्यते । अ° वे॰ ३. १३.४. । वक । वको वै दाल्भ्यः । वको ऽन्यः । वशा । वशा माता राजन्यस्य । अ० वे० १०. १०. १८. । वशान्या ॥ पृष्ठस्य च ॥ १५ ॥ छन्दस्यन्त उदात्तः स्यात् ॥ मृष्टस्येति पाठान्तरम् ॥ वा भाषायाम् ॥ १६ ॥ पृष्ठम् ॥ वा भाषायामिति । पते स्वाङ्गशिटाम् । २. ६ . । इत्याद्युदात्तत्वम् । मृष्टे निष्ठा च द्व्यजनात् । पा° ६. १. २०५. । इति तत् ॥ फि० वृ० ॥ भाषायां मृष्टस्य वान्त उदात्तो भवति । मृष्टः ॥ अर्जुनस्य तृणाख्या चेत् ॥ १७ ॥ सि० कौ० ॥ उनर्वनन्तानाम् । २. ९. । इत्याद्युदात्तस्यापवादः ॥ फि° वृ° ॥ अर्जुनस्य तृणाख्यायाम् ॥ मृष्टस्य च ॥ छन्दसि मृष्टस्यान्त उदात्तो भवति । शर्वयों मृष्टा मया भवन्ति ॥ अर्जुनस्य तृणाख्यायामन्त उदात्तो भवति । अर्जुनानि तृणानि । तृणग्रहणं किम् । अर्जुनो वृक्षः । आख्याग्रहणं किम् । अर्जुनसखः ॥ अर्यस्य स्वाम्याख्या चेत् ॥ १८ ॥ सि° कौ° ॥ यान्तस्यान्त्यात्पूर्वम् । ३. १३. । इति यतो ऽनावः । पा° ६. १. २१३. । इति वाद्युदात्ते प्राप्ते वचनम् ॥ वैश्ये त्वाद्युदात्त एव ॥ ल० श० ॥ फि° वृ० ॥ अर्यस्यान्त उदात्तो भवति स्वाम्याख्या चेत् । अर्यः स्वामी । स्वाम्याख्या चेदिति किम् । अर्यो वैश्यः । आख्या ग्रहणं किम् । अर्य एव स्वामी । अर्य एव वैश्यः ॥ For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy