SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा. कल्पार्थ बोधिन्याः व्या०५ ॥८१॥ प्रभुमुपवेश्य पण्डितमनोगतान् सन्देहान् पप्रच्छ, प्रभुरपि 'बालोऽयं किं वक्ष्यतीति चिन्तयत्सु सकलजनेषु सूत्रं ११० सर्वाण्युत्तराणि ददौ। ततो जैनेन्द्रं व्याकरणं जज्ञे, यदुक्तम् प्रभोर्लेख"प्रार्थितः प्रभुरिन्द्राय, तदा शब्दानुशासनम् । यजल्पति स्म तल्लोके, जैनेन्द्रमिति विश्रुतम् ॥१॥" | शालायाततोऽहो!! बालेनापि वर्द्धमानकुमारेणैतावती विद्या कुत्राधीतेति जातसंशयान् जनानवोचदिन्द्रः मुपनयनं, __ “यद्वत्सहस्रकरशुभ्रकरप्रदीपा, ज्योतिश्चयैः प्रमुमरैः सहिताः सदैव ।” इन्द्रपृच्छा"आगर्भतः सततसर्वगुणस्तथैव, ज्ञानत्रयेण सहितो जिनवर्द्धमानः॥१॥” पण्डितोऽपि चिन्तयामास- यां पण्डित"आबालकालादपि मामकीनान् , यान् संशयान कोऽपि निरासयन्न ।” "बिभेद तांस्तान्निखिलान्स एषः, बालोऽपि भोः! पश्यत चित्रमेतत् ॥१॥” शालोपजातिः निरास: किन-अहो !! ईशस्य विद्याविशारदस्यापि ईदृशं गाम्भीर्य !!, यद्वा युक्तमेवेदं ईशस्य महात्मनः, यता"गर्जति शरदि न वर्षति, वर्षति वर्षासु निःस्खनो मेघः। नीचो वदति न कुरुते, न वदति साधुः करोत्येव ॥१॥" तथा-"असारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । नहि वर्णे ध्वनिस्ताहर, यादृक्कांस्ये प्रजायते ॥२॥" इत्यादि चिन्तयन्तं पण्डितं शक्रः प्रोवाच-"मनुष्यमात्रशिशुरेष विप्र!, न शङ्कनीयो भवता खचित्ते।"* x इति लेखशालाकरणम् ॥ “विश्वत्रयीनायक एष वीरो, जिनेश्वरो वाङ्मयपारदृश्वा ॥१॥" इत्यादिस्तुर्ति भगवतः कृत्वा शक्रः खस्थानं जगाम, भगवानपि समस्तज्ञातक्षत्रियैस्सहितः स्वगृहमगात् ।x For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy