SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समणस्स णं भगवओ महावीरस्स पिया कासवगुत्ते णं, तस्स णं तओ नामधिजा एवमाहिजंति, तं जहा- सिद्धत्थे इ वा सिजंसे इ वा जससे इ वा । समणस्स णं भगवओ महावीरस्स माया वासिट्ठी गुत्तेणं, तीसे तओ नामधिजा एवमाहिजंति, तं जहा - तिसला इ वा विदेहदिन्ना इ वा पीइकारिणी इ वा । समणस्स णं भगवओ महावीरस्स पित्तिजे सुपासे, जिट्टे भाया नन्दिवद्धणे, भगिणी सुदंसणा, | भारिया जसोआ कोडिन्ना गुत्तेणं । समणस्स णं भगवओ महावीरस्स धूआ कासवी गुत्तेणं, तीसे दो नामधिजा एवमाहिजंति, तं जहाअणोज्जा इ वा पियदंसणा इ वा । समणस्स णं महावीरस्स नत्तुई कोसिअ गुत्तेणं, तीसे णं दुवे नामधिज्जा एवमाहिजंति, तं एवं बाल्यावस्थानिवृत्तौ सम्प्राप्तयौवनो भगवान् मातापितृभ्यां शुभे मुहूर्त्ते प्रसेनजिनृपपुत्रीं यशोदां परिणायितः, तया सह सुखमनुभवतो भगवतः पुत्री प्रियदर्शनाख्या जाता, साऽपि प्रवरनृपसुतस्य खभा गिनेयस्य जमालेः परिणायिता, तस्या अपि शेषवतीनाम्नी पुत्री जाता, सा च भगवतो दौहित्री । १११ - श्रमणस्य भगवतो महावीरस्य पिता काश्यपगोत्रः, तस्य त्रीणि नामधेयानि एवमाख्यायन्ते, तद्यथा'सिद्धार्थ' इति वा 'श्रेयांस' इति वा 'यशस्वी' इति वा । श्रमणस्य भगवतो महावीरस्य माता वाशिष्ठी गोत्रेण, तस्यास्त्रीणि नामधेयानि एवमाख्यायन्ते, तद्यथा - 'त्रिशला' इति वा 'विदेहदिन्ना' इति वा 'प्रीतिकारिणी ति वा । श्रमणस्य भगवतो महावीरस्य पितृव्यः 'काको' इति लोके, सुपार्श्वः, ज्येष्ठो भ्राता नन्दिवर्द्धनः, भगिनी सुदर्शना, भार्या यशोदा कौडिन्या गोत्रेण । श्रमणस्य भगवतो महावीरस्य 'दुहिता' पुत्री काश्यपी गोत्रेण, तस्या द्वे नामधेये एवमाख्यायेते, तद्यथा- 'अनवद्या' इति वा 'प्रियदर्शना' इति वा । श्रमणस्य भगवतो महावीरस्य 'नत्री' दौहित्री कौशिका गोत्रेण, तस्या द्वे नामधेये एवमाख्यायेते, तद्यथा-'शेषवती' इति वा 'यशस्वती' इति वा । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy