SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir वंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णसुजायसवंगसुंदरंग ससिसोमाकारं कंतं पियर्दसणं सरूवं दारयं पयाहिसि ॥ ८॥ से वि अणं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जुषणगमणुपत्ते सूरे वीरे विकते, विच्छिन्नविपुलबलवाहणे चाउरंतचक्कवट्टीरजवई राया भविस्सइ, जिणे वा तेलुकनायगे धम्मवर-चाउरंत-चकवट्टी ॥८॥ तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव आरुग्ग-तुट्टि-दीहाऊ-कल्लाण-मंगल्ल-कारगा णं देवाणुन्मानप्रमाणैः प्राग्व्याख्यातैः प्रतिपूर्णानि सुजातानि च सर्वाङ्गानि यत्र, एवंविधं सुन्दरं अहं यस्य, तथा शशिवत्सौम्याकारं 'कान्तं' वल्लभं प्रियदर्शनं सुरूपं 'दारकं पुत्रं प्रजनिष्यति। | ८१-सोऽपि च दारक उन्मुक्तबालभावो विज्ञातपरिणतमात्र:-परिणतमात्र एव परिपकविज्ञानो, यौवनमनुप्राप्तः सन् दानादिषु शूरः सङ्ग्रामादिषु वीरः विक्रान्तश्च-परमण्डलाक्रमणसमर्थः, तथा विस्तीर्णविपुलबलवाहनश्चातुरन्तचक्रवर्ती राज्यपती राजा भविष्यति, जिनो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती भविष्यति । तत्र जिनत्वे चतुर्दशानामपि खमानां पृथक पृथक् फलमिदं "गजेन विश्वशौण्डीरो, धर्मधुर्यों वृषेण तु । सिंहेन निर्भयश्शूरः, श्रिया विश्वश्रियान्वितः॥१॥" "म्रजा मूर्नोपरि स्थाता, शशिना नयनामृतम् । सूर्येण तमसां हर्ता, कुलोत्तंसो ध्वजेन तु ॥२॥" "कुम्भेन गुणसम्पूर्णः, सरसा विश्वतापहृत् । वार्धिना गुरुगम्भीरो, विमानेनामरश्रियः॥३॥" "महा? रत्नपुञ्जन, दीप्तो निर्धूमवहिना । एभिः खनैर्जिनः पुत्रो, भावी ते भूप ! ईदृशः॥४॥" ८२-तस्मादुदाराः हे देवानुप्रिय ! त्रिशलया क्षत्रियाण्या खमा दृष्टाः, यावदारोग्यतुष्टिदीर्घायुःकल्याण For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy