SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा ० कल्पार्थ बोधिन्याः व्या० ४ ॥ ६२ ॥ CXCXCXXXXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा ॥ ८२ ॥ तणं सिद्धत्थे राया तेसिं सुमिणलक्खणपाढगाणं अंतिए एयमङ्कं सोचा निसम्म हट्टे तुट्टे चित्तमाणंदिते पीयमणे परमसोमणस्सिए हरिसवस विसप्पमाणहि अए करयल० जाव ते सुमिणलक्खणपाढगे एवं वयासी ॥ ८३ ॥ एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवा० ! इच्छियमेयं देवा० ! पडिच्छियमेयं देवा० ! इच्छियपडिच्छियमेयं देवा० !, सच्चे णं एसमट्ठे से जहेयं तुब्भे वयह त्ति कड्ड ते सुमिणे सम्मं पडिच्छइ । पडिच्छित्ता ते सुमिणलक्खणपाढए विउलेणं असणेणं पुप्फवत्थगंधमलालंकारेणं सक्कारेइ सम्माणेइ । सकारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलइ । दलइत्ता पडिविसज्जेइ ॥ ८४ ॥ माङ्गल्यकारकाः हे देवानुप्रिय ! त्रिशलया क्षत्रियाण्या खप्ना दृष्टाः । ८३- ततः सिद्धार्थो राजा तेषां स्वलक्षणपाठकानामन्तिके एनमर्थं श्रुत्वा निशम्य च हृष्टस्तुष्टश्चित्ते आनन्दितः प्रीतमनाः परमसौमनस्थितः हर्षवशेन विसर्पद् हृदयः करतलाभ्यां यावदञ्जलिं कृत्वा तान् खमलक्षणपाठकान् एवमवादीत् । _८४- एवमेतदेवानुप्रियाः ! हे पाठकाः ! तथैवैतद्देवानुप्रियाः ! अवितथं यथास्थितमेतद्देवानुप्रियाः ! इच्छितमेतद्देवानुप्रियाः ! 'प्रतीच्छितं' युष्मन्मुखात्पतदेव गृहीतमेतदेवानुप्रियाः ! 'इच्छितप्रतीच्छितं' पुनः पुनर्वा ञ्छितमेतद्देवानुप्रियाः !, सत्य एषोऽर्थः 'यथा' येन प्रकारेणेमं अर्थ यूयं वदध, इति कृत्वा तान्खमान् सम्यक प्रतीच्छति । प्रतीच्छ्य तान्खलक्षणपाठकान् विपुलेन अशनेन शाल्यादिना तथा 'पुष्पैः' अग्रथितैर्जात्यादिकुसुमैः, वस्त्रैः प्रतीतेः, 'गन्धैः' वासचूर्णैः 'माल्यैः' ग्रथितकुसुमैः अलङ्कारैश्च सत्कारयति, सन्मानयति च For Private And Personal Use Only सूत्रे ८३-८४ स्वप्नपाठ कमुखात् स्वप्नफलं श्रुत्वा त त्प्रतीच्छनं सिद्धार्थेन ॥ ६२ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy