SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० कल्पार्थबोधिन्याः व्या०४ सूत्रं ८० कल्याणमङ्गलकारकत्वादिखमफल कथन खमपाठकै ॥६१॥ इमे अणं देवाणुप्पिया ! तिसलाप खत्तिमाणीए चउद्दस महासुमिणा दिट्ठा, तं उराला णं देवाणुप्पिया! तिसलाए खत्तिमाणीए सुमिणा दिवा, जाब मंगलकारगा णं देवाणुप्पिया! तिसलाए खत्तिआणीए सुमिणा दिट्ठा । तं जहा-अत्यलाभो देवाणुप्पिया!, भोगलाभो०, पुत्तलाभो०, सुक्खलामो०, रज्जलाभो देवाणुप्पिया!, एवं खलु देवाणुप्पिया! तिसला खत्तियाणी नवण्हं मासाणं बहुपडिपुण्णाणं,la अट्ठमाण राईदिआणं विरवंताणं, तुम्हं कुलकेउं कुलदीव कुलपवयं कुलवर्डिसगं कुलतिलयं कुलकित्तिकरं कुल वित्तिकरं कुलदिणयरं कुलाहार कुलनंदिकरं कुलजसकरं कुलपायवं कुलतंतुसंताणविवद्धणकरं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं लक्षणखमानां मध्यावन्यतरमेकं महाखनं दृष्ट्रा प्रतिबुद्ध्यन्ते। ८०-इमे च देवानुप्रिय ! त्रिशलया क्षत्रियाण्या चतुर्दश महाखमा दृष्टाः, तदुदाराः देवानुप्रिय ! त्रिशलया क्षत्रियाण्या स्वमा दृष्टाः, यावन्माङ्गल्यकारका देवानुप्रिय ! त्रिशलया क्षत्रियाण्या स्वमा दृष्टाः। अतो वक्ष्यमाणं फलं भविष्यति, तद्यथा-अर्थलाभो देवानुप्रिय !, भोगलाभो, पुत्रलाभो, सौख्यलाभो, राज्यलाभो०, एवं खलु देवानुप्रिय ! त्रिशला क्षत्रियाणी, आर्षत्वात्सप्तम्यर्थे षष्ठी, नवसु मासेषु बहुप्रतिपूर्णेषु 'भर्दाष्टमेषु' सार्द्धसप्तसु रात्रिन्दिवेषु व्यतिक्रान्तेषु सत्सु, युष्माकं कुले केतुसमानं, कुले दीपसमानं, कुले पर्वतसमानं, कुले अवतंसकसमानं-मुकुटतुल्यं, कुलस्य तिलकसम, कुलस्य कीर्तिकारक, कुलस्य 'वृत्तिः' निर्वाहस्तस्य कारक, कुले 'दिनकरसम' सूर्यतुल्यं, कुलस्याधारं, कुलस्य नन्दिः-वृद्धिस्तस्याः करं, कुलस्य यशस्कारकं, कुले पादपसमानं, कुले तन्तुरिवालम्बनभूतो यः स कुलतन्तुः, एवंविधस्य 'सन्तानस्य पुत्रादिपरिवारस्य विवर्द्धनकारक, सुकुमालपाणिपादं अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरं लक्षणव्यञ्जनानां गुणैरुपपेतं मानो ॥६१॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy