SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्यु. क. ११ X0X016 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं खलु देवाणुपिया ! अम्हं सुमिणसत्थे वायालीस सुमिणा, तीसं महासुमिणा, वाबत्तरि सङ्घसुमिणा दिट्ठा। तत्थ णं देवाणुपिया ! अरहंतमायरो वा चक्कवट्टिमायरो वा, अरहंतंसि [ग्रं० ४०० ] वा चक्कहरंसि वा गन्भं वक्कममाणंसि एएसि तीसाए महासुमि गाणं इमे चउद्दस महासुमिणे पासिता णं पडिवुज्झति ॥ ७५ ॥ तं जहा - 'गयवसह' गाहा ॥ ७६ ॥ वासुदेवमायरो वा वासुदेवंसि गन्धं वक्कममाणंसि एएस चउद्दसण्हं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ता णं पडिवुज्झंति७७ बलदेवमायरो वा बलदेवंसि गम्भं वक्कममाणंसि एएसि चउदसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडिवुज्झति ७८ मंडलियमायरो वा मंडलियंसि गन्धं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरं एवं महासुमिणं पासित्ताणं पडिवुज्झति ७९ ७५-७६- एवं खलु देवानुप्रिय - राजन् ! अस्माकं खमशास्त्रे द्विचत्वारिंशत्खमाः - सामान्यफलप्रदाः, त्रिंशन्महाखमाः - उत्तमफलप्रदाः, द्वासप्ततिः सर्वे खमा दृष्टाः कथिताः सन्ति । तत्र देवानुप्रिय ! अर्हन्मातरो वा चक्रवर्त्तिमातरो वा, 'अर्हति' तीर्थङ्करे वा चक्रधरे वा गर्भ 'व्युत्क्रामति' प्रविशति सति एतेषां त्रिंशतो महाखमानां मध्याद् इमांश्चतुर्दशमहाखमान् दृष्ट्वा प्रतिबुद्ध्यन्ते । तद्यथा-"गयवसह" इति गाथा व्याख्येया । ७७ - वासुदेवमातरो वा वासुदेवे गर्भ व्युत्क्रामति सति एतेषां चतुर्दशानां महाखमानां मध्यादन्यतरान्सप्तमहाखमान् दृष्ट्वा प्रतिबुद्ध्यन्ते । ७८ -बलदेवमातरो वा बलदेवे गर्भ व्युत्क्रामति सत्येतेषां चतुर्दशानां महाखमानां मध्यादन्यतरांश्चतुरो महाखमान् दृष्ट्वा प्रतिबुद्ध्यन्ते । ७९-माण्डलिको-देशाधिपस्तस्य मातरो वा माण्डलिके गर्भं व्युत्क्रामति सत्येतेषां चतुर्दशाना- महा For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy