SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir खमपाठकै सिद्धार्थाने पर्युषणा० तेसा-वनिमित्तं वित्तमतिविपुलम् ॥ ११॥ अतितप्तं पानीयं, सगोमयं गड्डुलमौषधेन युतम् । यः पिबति सोऽपि नियतं, म्रिय-17 कल्पार्थ- XIतेऽतीसाररोगेण ॥ १२ ॥ देवस्य प्रतिमाया, यात्रास्नपनोपहारपूजादीन् । यो विदधाति खमे, तस्य भवेत्सर्वतो वृद्धिः॥१३॥XI स्वमशास्त्रबोधिन्याःखमे हृदयसरस्यां, यस्य प्रादुर्भवन्ति पनानि । कुष्ठविनष्टशरीरो, यमवसतिं याति स त्वरितम् ॥१४॥ आज्यं प्राज्यं स्वमे, यो कथन विन्दति वीक्षते यशस्तस्य । तस्याभ्यवहरणं वा, क्षीरान्नेनैव सह शस्तम् ४ ॥१५॥ हसने शोचनमचिरात्, प्रवर्तते नर्त्तने च वधबन्धौ । पठने कलहश्च नृणा-मेतत्प्राज्ञेन विज्ञेयम् ॥ १६ ॥ कृष्णं कृत्वमशस्त, मुक्त्वा गो-वाजिराज-गजदेवान् । सकलं शुक्लं च शुभं, ॥६॥ त्यक्त्वा कर्पासलवणादीन् ।॥ १७ ॥ दृष्टाः स्वमा ये खं, प्रति तेज शुभाशुभा नृणां खस्य । ये प्रत्यपरं तस्य, ज्ञेयास्ते स्वस्य नो किश्चित् ॥ १८ ॥ दुःखमे देवगुरून् , पूजयति करोति शक्तितश्च तपः । सततं धर्मरताना, दुःखमो भवति सुखमः ॥१९॥" ४ तथा सिद्धान्तेऽपि-"+ इत्थी वा पुरिसो वा, सुविणंते एग महंतं खीरकुंभ वा दहिकुंभ वा घयकुंभं वा महुकुंभ वा पासमाणे पासेह, उप्पाडेमाणे उप्पाडेइ, उप्पाडिअमिति अप्पाणं मनइ, तक्वणमेव बुज्झइ, तेणेव भवग्गहणेणं सज्झइ, जाव अंतं करेइ । इत्थी वा पुरिसो वा, सुमिणते एगं महंतं हिर पणरासि वा रयणरासिं वा सुवण्णरासिं वा वयररासि वा पासमाणे पासेइ, दुरूहमाणे दुरूहह, दुरूढमिति अप्पागं मन्नइ, तक्खणमेव बुज्झइ, तेणेव भवग्गहणेणं *जाव अंतं करेइ" एवमेव" x अयरासिं तउअरासि रययरासिं तंबरासिं सीसगरासिं"ति सूत्राणि वाच्यानि, नवरं " *दुच्चेणं भवग्गहणेण" इति वाच्यम् । +स्त्री वा पुरुषो वा, खमान्तरेकं महान्तं क्षीरकुम्भ वा दधिकुम्भ वा घृतकुम्भं वा मधुकुम्भं वा पश्यन्पश्यति, उत्पाटयक्षुत्पाटयति, उत्पाटितमित्यात्मानं मन्यते, ॥६०॥ तत्क्षणमेव बुध्यते, तेनैव भवग्रहणेन सिद्ध्यति यावदन्तं करोति। स्त्री वा पुरुषो वा, स्वप्नान्तरेकं महान्तं हिरण्यराशिं वा रत्नराशि वा सुवर्णराशिं वा वज्रराशि वा पश्यन्पश्यति, आरुहनारोहति, आरूढमित्यात्मानं मन्यते, तत्क्षणमेव बुध्यते, तेनैव भवग्रहणेन यावदन्तं करोति । अयोराशिं त्रपूराशिं रजतराशि-ताम्रराशिं शीशकराशिमिति । * द्वितीयेन भवग्रहणेनेति। For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy