SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobasrth.org "निशाऽन्त्यघटिकायुग्मे, दशाहात्फलति ध्रुवम् । दृष्टः सूर्योदये स्वप्ना, सद्यः फलति निश्चितम् ॥५॥" "मालाखमोहि दृष्टश्च, तथाऽऽधिव्याधिसम्भवः । मलमूत्रादिपीडोत्थः, स्वनः सर्वो निरर्थकः ॥ ६॥" "सुखमं प्रेक्ष्य न खप्यं, कथ्यमहि च सद्गुरोः । दुःखमं पुनरालोक्य, कार्यः प्रोक्तविपर्ययः॥७॥” “समधातोःप्रशान्तस्य, धार्मिकस्यातिनीरुजः। स्यातां पुंसो जिताक्षस्य, स्वमौ सत्यो शुभाशुभी ॥८॥" आर्या-"पूर्वमनिष्टं दृष्ट्वा, खप्नं यः प्रेक्षते शुभं पश्चात् । स तु फलदस्तस्य भवेद्, द्रष्टव्यं तद्वदिष्टेऽपि ॥९॥” + | + "स्वमे मानव-मृगपति-तुरङ्ग-मातङ्ग वृषभ-सिंहीभिः । युक्तं रथमारूढो, यो गच्छति भूपतिः स भवेत् ॥१॥ अपहारो हय वारण-याना-सन-सदन-निवसनादीनां । नृपशङ्का-शोककरो, बन्धुविरोधा-र्थहानिकरः॥२॥ यः सूर्याचन्द्रमसो, विम्ब असते सम* अमपि पुरुषः। कलयति दीनोऽपि महीं, ससुवर्णा सार्णवां नियतम् ॥३॥ हरणं प्रहरण-भूषण-मणि-मौक्तिक-कनक रूप्य-कुप्यानां । धनमानम्लानिकर, दारुणमरणावहं बहुशः ॥ ४॥ आरूढः शुभ्रमिभं, नदीतटे शालिभोजनं कुरुते । भुङ्क्ते भूमिमखिला, स जातिहीनोऽपि धर्मधनः॥५॥ निजभाया हरणे, वसुनाशः परिभवे च सङ्क्लेशः। गोत्रस्त्रीणां तु नृणां, जायेते बन्धुवधबन्धी ॥६॥ शुभ्रेण दक्षिणस्यां, यः फणिना दश्यते निजभुजायां । आसादयति सहस्रं, कनकस्य स पञ्चरात्रेण ॥ ७॥ जायेत यस्य हरणं, निजशयनो-पानहाँ पुनः खमे । तस्स म्रियते दयिता, निबिडा स्वशरीरपीडा च॥८॥ यो मानुषस्य मस्तक-चरण-भुजानां च भक्षणं कुरुते । राज्यं कनकसहस्र, तदर्धमामोत्यसौ क्रमशः॥९॥ द्वारपरिषस्य शयन-प्रेडखोलन-पादुका-निकेतानाम् । भञ्ज|नमपि यः पश्यति, तस्यापि कलत्रनाशः स्यात् ॥ १०॥ कमलाकर-रत्नाकर-जलसम्पूर्णाऽऽपगा: सुहन्मरणम् । यः पश्यति लम For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy