SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २४९ विशोधितात् उपल्यापचयाभ्यां गोधिताद्धनात् किश्चिदुद्धाय खांसमोदातव्यः स्यादित्यर्थः । ___ एतच मृतभारभायामपि विभागममये अस्पष्टगर्भायां विभागादूर्ध्वमुत्यवस्थापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीस्यैव विभागः कर्त्तव्यः । श्रथ भातृणां दायविभागो याथानपत्याः स्त्रियस्तासामापुत्रलाभात्" इति वशिष्ठमरणात् । विभक्लेभ्यः पिढन्यामर्थदाने विभकाजस्य पुत्रस्य निषेधाधिकारोनास्ति, दत्तं च तेन म* मत्थाहर्तव्यमित्याह याज्ञवल्क्यः, "शिवभ्यां यस्य यद्दतं तत्तस्यैव धनं भवेत्” इति। जौद्धिमागे मातरंकल्पनामाह याज्ञवल्क्यः, "पितरू विभजतां माताऽयं ममं हरेत्" इति ! एतच स्वोधनस्य अपदाने वेदितव्यम् । दत्ते वर्धमेव, “दत्ते लधीशहारिणौ'--इति स्मरणात् । अतएव मत्यन्तरम्, "जनन्यपधना पुर्विभागे समं हरेत्” इति । अपधना प्रातिखिकस्वोधनशन्या जननौ पुर्विभागे क्रियमाणे पुत्रांशचममं हरेदित्यर्थः । जननौग्रहणं भापत्न्यादेपलक्षणार्थम् । तथाच व्यामः, "अमुतास्तु पितुः पत्न्यः समानांशाः प्रकीर्तिताः । पितामयश्च सर्वास्ता मानतुल्याः प्रकीर्तिताः" इति । चन कैश्चिदुकं, माताऽयंशं ममं हरेदिति जीवनोपयुक्रमेव धनं माता खौकरोतौति । तत्र। अंशसमशब्दयोरानर्थक्यप्रसङ्गात्। * दत्तं चेत्तन्न,-इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy